SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रमाण का स्वरूप ] तृतीय भाग [ ५२६ प्रमाणमेव वा तत्त्वज्ञानं नामेत्यवधारणमनुमन्तव्यं, फलज्ञानस्यापि स्वाव्यवहितफलापेक्षयां प्रमाणत्वोपयोगात् । ततः 'स्वलक्षणदर्शनानन्तरभाविनस्तत्त्वव्यवसायस्य प्रमाणत्वोपपत्तेः प्रत्यक्षमनुमानमिति प्रमाण एवेत्याद्यवधारणं प्रत्याचष्टे सौगतानां, तस्य प्रत्यक्षानुमानाभ्यां प्रमाणान्तरत्वात् । नहीन्द्रियव्यवसायोऽप्रमाणमविसंवादकत्वात् । 'अनधिगतार्थाधिगमाभावात्तदप्रमाणत्वे प्लैङ्गिकस्यापि मा भूत् 'प्रमाणत्वं, विशेषाभावात् । अनधिगतत्वस्वलक्षणाध्यवसायावनुमितेरतिशयकल्पनायां' 1 प्रकृतस्यापि न वै प्रमाणत्वं अथवा प्रमाण ही तत्त्वज्ञान रूप है ऐसा अवधारण-स्वीकार करना चाहिये क्योंकि फल ज्ञान भी अपने अव्यवहित फल की अपेक्षा से प्रमाणरूप से स्वीकार किया गया है। इसलिये स्वलक्षण दर्शन के अनन्तर होने वाला तत्त्व व्यवसायात्मक सविकल्पकज्ञान भी प्रमाण हो जाता है पुन इस प्रकार से 'प्रत्यक्ष और अनुमान ये दो ही प्रमाण हैं यह सौगतों का अवधारण निराकृत हो जाता है। क्योंकि वह व्यवसायात्मक ज्ञान प्रत्यक्ष और अनुमान से एक भिन्न प्रमाण रूप ही है । "इन्द्रिय व्यवसायी ज्ञान अप्रमाण भी नहीं है क्योंकि वह अविसंवादी है।" यदि आप ऐसा कहें कि यह अनधिगत अर्थ-नहीं जाने हये पदार्थों को जानने वाला नहीं है अतः यह विकल्पज्ञान अप्रमाण है तब तो अनुमान ज्ञान भी प्रमाण नहीं हो सकेगा क्योंकि वह भी अनधिगत अर्थ को नहीं जानता है। अर्थात् प्रत्यक्ष के द्वारा विषय किये गये को ही अनुमान जानता है ऐसा आपने माना है। बौद्ध-अनधि गत स्वलक्षण को ही अनुमान जानता है अतः वह विशेष है। 1 प्रकाश्यम् । ब्या० प्र०। 2 अवधारणं यतः । ब्या० प्र०। 3 प्रत्यक्ष । ब्या० प्र० । 4 अत्राह सौगतः हे स्याद्वादिन ! तवाभ्युपगतं सविकल्पकलक्षणमिन्द्रिय प्रत्यक्षमप्रमाणं भवतीत्युक्त स्याद्वाद्याह इन्द्रियव्यवसायः प्रमाणमेवासत्यत्वात् = अथवा चेत्त्वमेवं कथयिष्यसि अनिश्चितपदार्थस्य निश्चयाभावात् । तदिन्द्रियप्रत्यक्षमप्रमाणमेव तदा तस्मादेवानुमानमपि तवाप्रमाणं मा भवतु कुत उभयत्र विशेषाभावात् । दि० प्र०। 5 प्रत्यक्षेणाधिगतस्यैवार्थस्पाधिगमादित्यर्थः । ब्या० प्र० । 6 अनुमानस्य । ब्या० प्र० । 7 क्षणिकः शब्द सत्वादित्यादौ प्रत्यक्षेण गृहीतस्यैव क्षणिकत्वस्यानुमानेनाधिगमात् । ब्या० प्र०। 8 अनधिगत स्वलक्षणाद्वयवसायो यस्मात् । निश्चयान्तरेणानिश्चितः । अनिश्चितः । पर आह अनिश्चितस्वलक्षणस्य निश्चय करणादनुमान प्रमाणं स्यादिति चेत् =स्या० त्वयेति कल्पनायां क्रियमाणायामस्मदभ्युपगतमिन्द्रिय प्रत्यक्षमपि प्रमाणं कस्मान्निविकल्पकदर्शनेन कृत्वा योर्थो न निर्णीतस्तस्यापूर्वस्य निश्चयस्य कारकत्वात् यथा सौगताभ्युपगतस्य सर्वक्षणिकं सत्त्वादिति क्षणिकसाधनानुमानस्य= आह परः क्षणिकसाधकानुमानस्यैवानिर्णीतस्वलक्षणस्य निर्णयो निश्चिताद्वयवसाय एवेति चेत् =स्या० स चानिश्चिताध्यवसाय एव शब्दप्रत्ययानंतरभावि न इन्द्रिय प्रत्यक्षस्थापि भवतीति तस्य प्रमाणत्वयुक्तमेव कस्मात् शब्दस्य नरन्तर्येण श्रवणात् । दि० प्र०। 9 अनुमानस्य । दि० प्र०। 10 प्रत्यक्षस्यापि । इति पा० । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy