________________
प्रमाण का स्वरूप ] तृतीय भाग
। ५२३ वादर्शनाद्यथा' व्यावर्ण्यन्ते । स्वसंवेदनस्य संविन्मात्रे प्रमाणत्वेपि तदद्वयक्षणिकपरमाणरूपे विपर्ययप्रतिभासादप्रमाणत्वकल्पनायां कथमेकान्तहानिर्न स्यात् यत्प्रमाणं तत् प्रमाणमेवेति ? रूपादिदर्शनस्य' च रूपादिमात्रे प्रमाणत्वेपि स्थूलस्थिरसाधारणाकारप्रतिभासस्य भ्रान्तत्वादप्रमाणतायां कथमेकान्तसिद्धिः ? तस्मादृष्टस्य' भावस्य दृष्ट एवाखिलो गुण इति तद
कहता है कि कांत कल्पना में भी स्वसंवेदन संविन्मात्र प्रतिभासित होने से प्रमाण रूप से स्वीकार किया गया है अतएव अंतःसंवेदन कैसे नहीं सिद्ध होगा? ऐसा बौद्ध के कहने पर आचार्य समाधान करते हैं।
बौद्ध-स्वसंवेदन को संविम्मात्र से प्रमाण स्वीकार करने पर भी उस अद्वैत, क्षणिक परमाणुरूप में उससे विपरोत द्वैत, अक्षणिक आदिरूप ही प्रतिभासित होता है। उस विपरीत रूप में अप्रमाणत्व को कल्पना करने पर तो “जो प्रमाण है वह प्रमाण ही है" इस प्रकार से एकांत की हानि क्यों नहीं हो जावेगी ?
__ जैन-रूपादि के प्रत्यक्ष में रूपादि मात्र को प्रमाण मानने पर भी स्थूल स्थिर साधारणाकार का प्रतिभास भ्रांत रूप है उसे अप्रमाण रूप मानने पर एकान्त की सिद्धि कैसे हो सकेगी? इसलिये 'दृष्ट स्वलक्षण पदार्थ का अखिलगुण दृष्ट ही हैं। ऐसा मानने पर उस रूपादि स्वलक्षण की अविशेष उपलब्धि स्वीकार करने पर भी सरा रूप अपरापर को उत्पत्ति को स्वीकार करने पर भी भ्रांति होने से स्वलक्षण का निश्चय नहीं होता है । इसीलिये “सर्व क्षणिक सत्त्वात्" ऐसा अनुमान प्रवृत्त 1 स्वाद्वाद्याह स्वयं सौगतः सौगतमतैरन्तस्तत्त्व सवेदन बहिस्तत्वसंवेदनञ्च यथा प्रतिपाद्यते एकान्त कल्पनायां क्रियमाणायां सत्यां तथा न व्यवतिष्ठते । कस्मात्संवेदनस्यैकक्षणिकपरमाणुस्वरूपादेरनेकस्थिरस्थायिस्थूलादिरूपेण प्रतिभासनादित्यंतस्तत्वापेक्षया=पुनः कस्माद्रूपरसादिस्व लक्षगानाञ्चाद्वयक्षणिकपरमाणुरूपाणां तथैव स्थूलस्थिरसाधारणाकाररूपेणावलोकनात् इति बहिस्तत्त्वापेक्षया । अन्तस्तत्त्वस्य । दि० प्र०। 2 भाष्यांशसमर्थनपरतया प्रोक्तं स्वयमद्वयादेद्वयादिप्रतिभासनादिति समन्तन्तरभाष्यांशं भावयन्ति स्वसंवेदनस्येति । दि० प्र० । 3 स्वसंवेदन । ब्या० प्र०। 4 अद्वैत । दि० प्र०। 5 तस्मादृष्टस्य भावस्य दृष्ट एवाखिलोगुण इत्यनेनाद्वयक्षणिकपरमाणुरूपञ्च प्रतीयत गवेत्युत्तरत्र परिहरन्तं सौगतं प्रति अन्यथा दूषणं दातुकामास्तावदद्वयादिकं न प्रतिभाति एव किन्तु विपर्ययमेव प्रतिभासन इत्याहुः विपर्ययप्रतिभासादिति । दि० प्र०। 6 बहिस्तत्त्वं न व्यवतिष्ठेदिति भाष्यांशसमर्थनपरतया प्रोक्तं रूपादिस्वलक्षणानाञ्च तथवादर्शनादिति भाष्यांशं भावयन्ति रूपादीति । दि० प्र०। 7 बहिस्तत्त्वस्य । दि० प्र०। 8 अत्रापि पूर्वोक्तप्रकारेण निर्विकल्पके परमाणुक्षणिकास्वाधारणरूपं प्रतिभासत इति सौगतीयपरिहारमुत्तरत्र निर।कर्तुकामास्तावत्प्रतीयमानस्थूलाद्याकारे एव दूषणं प्रयच्छन्ति स्थूलस्थिरेति । दि० प्र० । 9 स्या० योर्थोदृष्टस्तस्य सर्वोगुणो दृष्ट एव इति सौनतरङ्गीक्रियते । चेत्तदा एकान्तसिद्धिः कथं न कथमपि = सौगत आह भावविशेषदर्शनांगीकारे निश्चीयतेऽथवा न निश्चीयत इति भ्रान्तिवशात्साधनं प्रवर्तते=स्या० एवं सति निविकल्पकदर्शनमर्थव्यवसायरहितं सिद्धम् =पुनराह सोगतो दर्शनमर्थव्यवसायरहितं भवत्वस्माकं का हानिरित्युक्त स्यावाद्याह दर्शनस्य सौगताभ्युपगतस्य व्यवसायवैकल्ये सति परोक्षत्वं घटते यथा पुरुषस्य क्वचिद्दानादिसहिते चित्ते धर्मसंवेदनस्य परोक्षत्वं हिंसादिसहिते चित्ते अधर्मसंवेदनस्य परोक्षत्वमेवं सति निर्विकल्पकदर्शनं प्रत्यक्षमस्तीति प्रतिज्ञा हीयते सौगतस्य । दि० प्र० । प्रत्यक्षस्य । ब्या०प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org