SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ४६४ ] सहस्र ज्ञानरहितम् । इति मोक्षहेतुरेव बन्धहेतुः स्यात् । यदि पुनस्तत्त्वज्ञानस्य प्रागभावबन्धो न 'प्रध्वंसाभावादिति' मतं तदा समाविर्भूततत्त्वज्ञानस्य कस्यचित् कुतश्चिद्विपर्ययज्ञानकारणादन्तरङ्गाद्बहिरङ्गाद्वा विपर्ययज्ञानोत्पत्तौ तत्त्वज्ञानप्रध्वंसादुबन्धः कथं युज्येत ? स्यान्मतं,सकलतत्त्वज्ञानोत्पत्तौ 'निःशेष मिथ्याज्ञान निवृत्तेरसंप्रज्ञातयोगोत्पत्तौ तु तत्त्वज्ञानस्यापि नाशा - दशेषज्ञानाभावाख्यादज्ञानान्मोक्ष एव ' ततोन्यस्मात् 'सम्यग्ज्ञानप्रागभावप्रध्वंसरूपाद्बन्ध' एवेति' तदप्यसाधीयः', केवल्यभावप्रसङ्गस्याभिधानात् । स्तोकतत्त्वज्ञानाप्रतिबद्धात्तथाविधादज्ञानादुबन्ध इत्यपि विरुद्धं प्रवर्तकधर्महेतोः स्तोकतत्त्वज्ञानात्प्रतिहताशेषाज्ञानशक्तिकात् पुण्यबन्धाभावानुषङ्गात् । ततो ज्ञानाभावलक्षणादज्ञानान्नावश्यंभावी बन्ध इति पक्षः क्षेमंकरः स्तोकतत्त्वज्ञानान्मोक्ष इति पक्षवत्" । [ द० प० कारिका ९६ सांख्य - सकल तत्त्वज्ञान के उत्पन्न हो जाने पर सम्पूर्ण मिथ्याज्ञान की निर्वृति हो जाती है, किन्तु असंप्रज्ञात योग के उत्पन्न हो जाने पर तत्त्वज्ञान का भी नाश हो जाता है अतः अशेषज्ञान के अभावरूप अज्ञान से मोक्ष हो ही जाता है एवं उससे भिन्न सम्यग्ज्ञान के प्रागभाव के प्रध्वंस होने रूप धही होता है । - जैन -- यह कथन भी सिद्ध है क्योंकि केवल के अभाव का प्रसंग आ जावेगा अर्थात् भावि केवलियों के छद्मस्थ अवस्था में कतिपय ज्ञान का अभाव रूप अज्ञान है जो कि सम्यग्ज्ञान प्रागभाव का प्रध्वंस रूप है । साख्य- स्तोक तत्त्वज्ञान से अप्रतिहत होने से तथाविध ( सम्यग्ज्ञान प्रागभाव के प्रध्वंसरूप ) अज्ञान से बन्ध ही होता है । Jain Education International जैन - यह कथन भी विरुद्ध है अन्यथा अशेष अज्ञान शक्ति के प्रतिहत करने वाले ऐसे प्रर्वतक धर्महेतुक, स्तोक तत्त्वज्ञान से पुण्यबन्ध के अभाव का प्रसंग आ जावेगा । इसलिये ज्ञान के अभाव For Private & Personal Use Only До ब्या० 1 प्रध्वंसादिति । इति पा० । ब्या० प्र० । 2 मुक्तौ प्रध्वंसाभावः । तस्मान्न मोक्षहेतुरेव बन्धहेतुः । ब्या० प्र० । 3 नरस्य । ब्या० प्र० । 4 का । ब्या० प्र० । 5 ततोन्यथाभूतादज्ञानात्सम्यग्ज्ञानप्रागभावः । इति पा० । दि० प्र० । 6 ता । ब्या० प्र० । 7 प्रागभावप्रध्वंसी रूपं यस्याज्ञानस्ग । । 8 सांख्य: हे स्याद्वादिन् त्वया एवं मतं सकलतत्त्वज्ञानोत्पत्ती समस्त मिथ्याज्ञानाभावात् । असंप्रज्ञातयोग उत्पद्यते तत्र तत्त्वज्ञाननाशो जायते तस्मादशेष ज्ञानाभावसंज्ञादज्ञानान्मोक्ष एव स्यादीद्दग्विधादन्यथालक्षणभूतात् सम्यग्ज्ञानप्रागभावप्रध्वंसाभावरूपात् अज्ञानाद्बन्ध एव भवति । दि० प्र० । 9 स्या० हे सांख्य यदुक्तं त्वयातदप्यसमीचीनं कस्सात् केवलिनोभावप्रसङ्गात् । तथास्तोकज्ञान रहितादज्ञानाद्बन्धमिति यदुच्यते त्वया तदपि विरुद्ध कस्याद्विरुद्ध ध्वंसोसमस्तज्ञानसामर्थ्यात् राज्यपदादिदायक प्रवर्तमान दाय कधमं करणभूतात्स्तोकतत्त्वज्ञानात्तव मते पुण्यबन्धस्याभाव: प्रसजति यतः यस्मादेवं ततः सर्वज्ञानाभावलक्षण। दज्ञानबन्धोवश्यंभावीति पक्षस्तव कुशलकारी न भवति यथा स्तोकतश्तत्त्वज्ञाने न मोक्षोवश्यंभावीति पक्षः क्षेमङ्करो न । दि० प्र० । 10 इदानीं पर्युदासं निराकरोति । दि० प्र० । www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy