SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्री ४२० [ स० ५० कारिका ८६ संज्ञाभासज्ञानस्य हेतुत्वे शब्दाभासस्वप्नज्ञानेन व्यभिचारी हेतुः । इति कश्चित् तं प्रत्यभिधीयते । वक्तृश्रोतृप्रमातृणां बोधवाक्यप्रमाः' पृथकृ । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥८६॥ । विज्ञानाद्वैतवादस्य निराकरणं । ] वक्तुरभिधेयबोधाभावे कुतो वाक्यं प्रवर्तेत ? तस्याभिधेयबोधनिबन्धनत्वात् । वाक्याभावे च श्रोतुरभिधेयज्ञानासंभवस्तस्य तन्निमित्तकत्वात् । प्रमातुः प्रमित्यभावे च बाह्यार्थ शन्यता है । इस प्रकार से विज्ञानाद्वैतवादी के द्वारा शंका के करने पर श्री आचार्यवर्य समन्तभद्र स्वामो अगली कारिका द्वारा स्पष्टीकरण करते हैं वक्ता, श्रोता और प्रमाता, इनके ज्ञान अरु वाक्य प्रमाण । पृथक्-पृथक् हैं यदि ज्ञानादिक, भ्रांत रूप ही कहे तमाम ।। प्रमा भ्रांत होने से तो फिर, इष्ट अनिष्ट पदार्थ सभी। तथा प्रमाण अरु अप्रमाण ये, भ्रांत रूप हो जायं सही ।।६।। कारिकार्थ-वक्ता, श्रोता एवं प्रमाता के बोध वाक्य एवं प्रमा ये शब्द भिन्न-भिन्न ही अवभासित होते हैं। यदि बोध, वाक्य और प्रमा को भ्रांति रूप ही माना जावे तब तो प्रमाण भी भ्रांत रूप हो जायेगा, पुनः तादृश-भ्रांत-अप्रमाण एवं इतर-अभ्रांत-प्रमाण रूप वे इष्ट और अनिष्ट बाह्य पदार्थ भी भ्रांत ही मनाने पड़ेंगे ॥८६॥ विज्ञानाद्वैतवाद का निराकरण] वक्ता के अभिधेय ज्ञान का अभाव मानने पर वाक्य कैसे प्रवृत्त होंगे? क्योंकि वे तो वाच्य रूप ज्ञान के निमित्त से होते हैं अर्थात् वक्ता में वाक्य, श्रोता में ज्ञान, प्रमाता में प्रमाण, इस प्रकार से .. 1 वाक्यबोधप्रमा पृथगिति । पाठान्तरम् । ब्या० प्र.। 2 यथासंख्यभिन्ना: । दि० प्र० । 3 प्रमाणम् । दि० प्र०। 4 प्रमाणस्य भ्रान्तत्वे । दि० प्र.। 5 प्रमाणाप्रमाणरूपो प्रमेयावन्तर्बहिर्जेयरूपी पदार्थावसत्यावेवेति भावः । दि० प्र०। 6 वाच्यस्य । व्याख्यातुरर्थज्ञानाभावे सति वाक्प्रबन्धः कुतो भवति न कुतोपि कस्मात् वाक्यस्यार्थज्ञानकारणत्वात कोर्थः । अर्थज्ञानं कारणं वाक्यं कार्यम् =तथा शिष्यस्य गुरूक्तवाक्याभावेऽर्थज्ञानं न संभवति कुतोर्थज्ञानस्य वाक्यकारणत्वात् । कोर्थः। गुरुवाक्यं कारणमर्थपरिज्ञानं कार्यं तथापरिच्छेदकपुरुषस्यार्थपरिच्छित्तेरभावे सति प्रमेयभूती शब्दाथों न व्यवतिष्ठेते = एवं सति संवेदाद्वैतवादिनः इष्टतत्त्वस्य सिद्धिर्न स्यात् = वक्त्रादित्रयस्य बोधवाक्यप्रमात्रयं पृथग्भूतमंगीकार्यम् = एवं सति संज्ञात्वादिति हेतोरसिद्धत्वादिदोषो न । दि० प्र०। 7 वक्तुः । दि० प्र० 18 प्रमाणाभावे । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy