SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४१० ] अष्टसहस्री [ स० प० कारिका ८४ जन्मनः पूर्वं मरणादूर्ध्वमपि तस्य' सद्भावोपपत्तेरन्यथा' पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्यो' वैलक्षण्यासंभवात् । न तत्कार्य, ततोत्यन्तविलक्षणमस्ति, रूपादिसमन्वयात् चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेन्न, तत्त्वभेदेपि' तस्य भावात् । पृथिव्यादितत्त्वभेदानामेकविकारित्वसमन्वयाभावाभेद एव, केषांचित् प्रागभावादिभेदवदिति चेत् किमिदानी चैतन्यभूतयोरेकविकारिसमन्वयौस्ति ? येन तत्त्वान्तरत्वेन भेदो न स्यात् । तस्मादेकविकारिसमन्वयासत्त्वं1 वैलक्षण्यम् । तदेव च तत्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयति । तादृशचैतन्यविशिष्ट काये जीवव्यवहारश्चैतन्यकाययोरभेदोपचारादेव । क्षणिके12 जैन-ऐसा नहीं है क्योंकि तत्त्व के भेद में भी तो वह सत्त्वादि का समन्वय विद्यमान है। अर्थात् आपके माने गये पृथ्वी, जल, अग्नि और वायु ये चार भूत हैं वे भी सत् रूप से समन्वित होने से एक हो जावेंगे। चार्वाक-पृथ्वी आदि चार तत्त्वों में एक विकारी रूप समन्वय का अभाव है इसलिये ये पृथ्वी आदि सर्वथा भिन्न-भिन्न ही हैं। जैसे कि नैयायिक के यहां प्रागभावादि परस्पर में अभाव रूप एक विकारी समन्वय रूप नहीं हैं अतः चारों भिन्न-भिन्न ही हैं। जैन-यदि ऐसी बात है तब तो क्या चैतन्य एवं भूत चतुष्टय में एक विकारी समन्वय है ? कि जिससे उन पृथ्वी आदिकों से यह आत्मा भिन्न तत्त्व रूप से भिन्न न हो सके। अर्थात् आत्मा में पृथ्वी आदि से भेद ही है। इसलिये इन दोनों में एक विकारी समन्वय का अभाव होने से चार भूतों से आत्मा विलक्षण ही है और वह विलक्षणता ही तत्त्वान्तर रूप है जो कि चैतन्य को अनादि एवं अनन्त रूप सिद्ध कर देती है। 1 आत्मद्रव्यस्य । दि० प्र० । 2 असद्भावे । दि० प्र०। 3 ननु च पृथिव्यादिकार्यमपि चैतन्यं पृथिव्यादेरत्यन्तविलक्षणं भविष्यतीत्याशंकायामाह । दि० प्र०। 4 स्या० वदति भूतचतुष्टयजनितशरीरेन्द्रियविषयेभ्यो यदि चैतन्यं ज्ञायते तदा तत्कार्यमिन्युच्यते तत्कार्यं चैतन्यं ततः शरीरादितो विलक्षणं नास्ति । दि० प्र०। 5 कुतः । दि० प्र० । 6 आह चार्वाक: रूपादिसमुदायाच्चैतन्यमत्यन्तविलक्षणं न कस्मात् प्रसन्नकोपनादिदर्शनाच्चैतन्यविषये =स्या० वदत्येवं न कस्मात्पृथिव्यादितत्त्वभेदैरपि तस्य रूपादि समन्वयस्याभावात् कोर्थः पृथिव्यामप्सु तेजसि वायौ रूपरसगन्धस्पर्शाः समुदिता न दृश्यन्ते विक्षिप्ता दृश्यन्त इत्यर्थः पुनराह चार्वाकः केषाञ्चन पृथिव्यादिभूतानां भेद एवास्तु । कस्मात् । एकसदृशकारणसमुदयाभावात्प्रागभावादेः सकाशात्कार्यस्य भेद एव कुशूलाद् घटस्येव चार्वाको वदति भूतानामन्योन्यं भेदे कास्माकं हानिरिति चेत् । दि० प्र०। 7 पृथिव्यादितत्त्वानां भेदेपि । ब्या० प्र० 1 8 तस्याभावात् । इति पा० । दि० प्र० । 9 पृथिव्यादिवस्तु भेदानाम् । इति पा० । दि०प्र० । 10 विकारिसमन्वयात् । इति पा० । दि० प्र० । 11 स्या० वदति तहि चैतन्यभूतचतुष्टययोः एकसदृशकारणमस्ति किमपितु नास्ति येन केन तत्त्वान्तरत्वेन भेदो नास्त्यपि स्वास्तिकोर्थश्चैतन्यमन्यत् भूतमन्यत् = यस्मादेवं तस्मादेकसदशकारणाभावश्चैतन्यभूतयोभिन्नलक्षणत्वं साधयति तदेव वलक्षण्यं तत्त्वान्तरत्वं साधयति तत्त्वान्तरत्वं चैतन्यस्यानाद्यनन्ततां साधयत्यनाद्यनन्तचैतन्य विशिष्टे काये जीव इति व्यवहारो घटते चैतन्यकाययोरुपचारेणाभेदघटनात् । दि० प्र०। 12 सौगत प्राह । व्या० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy