SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ उभय और अवक्तव्य के एकांत का खण्डन ] तृतीय भाग [ ३५६ संवादः, तदर्थज्ञानात् । तदर्थज्ञानं पुनः प्रस्फुटव्यवसायरूपं साक्षाद साक्षाद्वावसीयते', परमार्थतस्तस्य संशयविपर्यासानध्यवसायव्यवच्छेदफलत्वात् । तत्राविसंवादक एवाप्त इत्यवधार्यते । अनाप्तस्तु कदाचिदपि 'विसंवादक उच्यते, यथार्थज्ञानादिगुणस्य विसंवादकत्वायोगात् । तेनातोन्द्रिये जैमिनिरन्यो वा "श्रुतिमात्रावलम्बी नवाप्तस्तदर्थापरिज्ञानात्तथागतवत् । नात्र निदर्शनं 10साधनधर्मविकलं, तथागतस्य श्रुत्यर्थधर्मापरिज्ञानात् 'बुद्धादेर्धर्माद्युपदेशो व्यामोहादेव केवलात्' इति 1 स्वयमभिधानात् । न चासिद्धो हेतु मिनेर्ब्रह्मादेर्वा श्रुत्यर्थपरि जाता है । अर्थात् स्मृति, प्रत्यभिज्ञान, तर्क, अनुमान और आगम ये पांच प्रकार के परोक्ष ज्ञान असाक्षात् कहलाते हैं । मतिज्ञान सांव्यवहारिक प्रत्यक्ष, अवधि, मन:पर्ययज्ञान, पारमार्थिक, विकल्पप्रत्यक्ष और केवलज्ञान पारमार्थिक सकल प्रत्यक्ष हैं। परमार्थ से वह अर्थज्ञान संशय विपर्यय और अनध्यवसाय के व्यवच्छेद करने रूप फल वाला है। उस अविसंवाद लक्षण होने पर अविसंवादक हो आप्त है ऐसा निश्चित किया जाता है किन्तु अनाप्त तो कदाचित् विसंवादक भी कहा जाता है क्योंकि यथार्थज्ञान गुण वाला पुरुष विसंवादक नहीं हो सकता है। - __ इस कारण अतीन्द्रिय-धर्मादि पदार्थों को जानने में जैमिनि, ब्रह्मा, वेदांती, व्यास अथवा अन्य कोई भी श्रुतमात्र का अवलम्बन लेने वाले होने से आप्त नहीं क्योंकि बुद्ध के समान वे भी अतीन्द्रिय धर्मादि पदार्थों को जानने वाले ज्ञानी नहीं हैं। इस अनुमान वाक्य में उदाहरण साधन धर्म से विकल नहीं है क्योंकि बुद्ध भगवान् को श्रुति के द्वारा धर्मादि अर्थ का ज्ञान नहीं है। बुद्धादिकों का धर्मादि विषयक उपदेश केवल व्यामोह से ही है। ऐसा स्वयं आप मीमांसकों ने कहा है । हमारा यह हेतु भी असिद्ध नहीं है क्योंकि जैमिनी-मीमांसक अथवा ब्रह्मादिकों को श्रुत्यर्थ 1 शास्त्रोपदेशार्थ । ब्या० प्र०। 2 किमित्युक्त आह । दि० प्र०। 3 तत्त्वस्वरूपं सर्वज्ञेन साक्षात् ज्ञायते । असर्वज्ञेनासाक्षात परोक्षरूपेण ज्ञायते । दि. प्र०। 4 सांव्यवहारिकप्रत्यक्षं मुख्यं प्रत्यक्षञ्च । ब्या० प्र०। 5 प्रस्फुटव्यवसायरूपस्य तदर्थज्ञानस्य । दि० प्र०। 6 तत्रार्थे। दि० प्र०। 7 असत्यप्रतिपादक: । दि० प्र०। 8 यथार्थज्ञानादिगुणोविसंवादोऽसत्यभूतो न भवति । येन एवं तेन कारणेनातीन्द्रियज्ञानग्राह्य धर्माधर्मादिश्रुतमात्रावलम्बको भद्रो ब्रह्मादिप्तिो न । कथं जैमनि ब्रह्मादिप्तिो न भवतीति साध्यो धर्मः तदर्थापरिज्ञानात् । यस्तदर्थापरिज्ञानी स आप्तो न यथा सुगत:=अत्रानुमाने तथागतवदिति साधनेन रहितं न । कस्माद्बुद्धस्य वेदार्थधर्माधर्मपरिज्ञानाभावात् = यत बुद्धादेर्धर्माद्युपदेशः स्यात्तत्केवलं व्यामोहादिति स्वयं मीमांसकैः कथ्यते । =अत्राह स्याद्वादी हे वेदान्तवादिन् ब्रह्मादेर्य द्वेदादर्थपरिज्ञानं तत्प्रतिपक्षरूतं श्रुतजनितं वेति प्रश्नः । न तावत्प्रत्यक्षात् कस्मात्तस्य ब्रह्मादेरसर्वज्ञत्वात् पुनः कस्मात् स ब्रह्मादिः वेदैकदेशमात्रमवलम्बते यतः "अग्निष्टोमेन यजेत स्वर्गकाम" इत्यङ्गीकरोति “सर्वं वै खल्विदं ब्रह्म" इति तादृशः श्रुतमात्रावलम्बिनो ब्रह्मादेरतीन्द्रियविषयधर्माधर्मपरिज्ञानं नास्ति । कस्मात् दोषावरणहानैरतिशयाभावात् = स्थलसंनिहितवर्तमानग्राहिणि दोषावरणक्षयोपशममात्रे भवति सत्यपि तस्य ब्रह्मादेर्धर्माधर्मादीनां प्रत्यक्षकरणं यूक्तं नहिं । कस्मात्तस्य धर्मादिसाक्षाकरणस्य दोषावरण हानेरतिशयहेतृत्वेनैव निश्चयो जायते । दि० प्र०। 9 वेद । ब्या० प्र०। 10 श्रुत्यर्थपरिज्ञानरूपम् । ब्या० प्र०। 11 तदर्थापरिज्ञानादिति हेतुरसिद्धो न कुतः भद्रस्य ब्रह्मादेर्वा वेदार्थपरिज्ञानं सर्वथापि न संभवति । दि०प्र०। 12 आदिशब्देन वेदान्तकर्ता वेदव्यासः । दि०प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy