SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३४२ ] अष्टसहस्री [ योगो धर्मधर्मिणी सर्वथानापेक्षिको एव मन्यते, किंतु जैनाचार्याः तस्य निराकरणं कुर्वति । ] योप्याह "धर्मधर्मिणोः सर्वथा नापेक्षिकी सिद्धिः, प्रतिनियतबुद्धिविषयत्वान्नीलादिस्वरूपवत्, ”सर्वथानापेक्षिकत्वाभावे प्रतिनियतबुद्धिविषयत्वानुपपत्तेः 'खपुष्पवत्' इति, 'तस्यानपेक्षापक्षेपि नान्वयव्यतिरेकौ स्यातां भेदाभेदयोरन्योन्यापेक्षात्मकत्वाद्विशेषेतरभावस्य । अन्वयो हि सामान्यं, व्यतिरेको विशेषः । तौ च परस्परापेक्षौ व्यवतिष्ठेते । ' तयोरनापेक्षिकसिद्धौ च न सामान्यविशेषता ' । प्रतिनियतबुद्धिविषययोरपि प्रतिनियतपदार्थता' स्यान्नीलपीतवत्' । न ह्यभेदो" भेदनिरपेक्षः प्रतिनियतान्वयबुद्धिविषयोस्ति, नापि भेदो जातुचिदभेदनिरपेक्षः " प्रतिनियतव्यतिरेकबुद्धिविय: 12 संभाव्यते "क्वचिदेकव्यक्तेरपि 14 प्रथमदर्शन [ पं० प० कारिका ७३ [ यौग धर्म और धर्मी को सर्वथा अनपेक्ष ही मानता है । किन्तु जैनाचार्य उसका निराकरण करते हैं । योग - धर्म और धर्मी सर्वथा आपेक्षिक सिद्ध नहीं हैं । क्योंकि ये दोनों प्रतिनियत बुद्धि के विषय हैं जसे कि नील और नील का स्वरूप अनापेक्षिक सिद्ध है । और सर्वथा अनापेक्षिकत्व का अभाव मान लेने पर तो प्रतिनियत बुद्धि का विषय होना नहीं बन सकत हैं । आकाश पुष्प के समान ! जैन --आपके यहाँ सर्वथा अनपेक्ष पक्ष में भी अन्वय और व्यतिरेक नहीं बन सकते हैं । क्योंकि विशेष और सामान्य भाव में भेद और अभेद अन्योन्यापेक्षी हैं । सामान्य को अन्वय कहते हैं । व्यतिरेक को विशेष कहते हैं । दोनों परस्पर में आपेक्षिक ही व्यवस्थित हैं । एवं उन दोनों की अनापेक्षिक सिद्धि मानने पर सामान्य और विशेषपना सिद्ध नहीं होता है | अन्यथा प्रतिनियत बुद्धि और उसके विषय में भी प्रतिनियत पदार्थता हो जायेगी। जैसे कि नील और पीत को अनापेक्षित मानने पर यह नील है यह पोत है यह निश्चय नहीं हो सकता है । भेद निरपेक्ष अभेद प्रतिनियत अन्वय बुद्धि का विषय नहीं है । एवं भेद भी कदाचित् अभेद 1 योप्यन्यः कश्चिदाह धर्मधर्मिणोः पक्षः सर्वयानापेक्षिकी सिद्धिर्भवतीति साध्यो धर्मः प्रतिनियतबुद्धिविषयत्वं तयोर्न सर्वथापेक्षिकी सिद्धिः । यथा नीलपीतादिस्वरूग्यो: प्रतिनियतबुद्धिविषयश्चानयोस्तस्मात्सर्वथानापेक्षिकी सिद्धिः = सर्वथानापेक्षिकत्वाभावे । धर्मधर्मिणोभिन्नज्ञानविषयत्वं नोपपद्यते यथा खपुष्पस्य । दि० प्र० । 2 प्रसज्योयम् । दि० प्र० । 3 अत्र दूषणमाह । दि० प्र० । 4 योगस्य । ब्या० प्र० । 5 धर्मधर्मिणोः । दि० प्र० । 6 तर्हि कि स्यादित्युक्त आह । ब्या० प्र० । 7 सामान्यविशेषयोः । व्या० प्र० । 8 प्रतिनियतौ च पदार्थों च सामान्यविशेषौ च । ब्या० प्र० । 9 ननु च प्रतिनियतपदार्थता कुतो यावतास्य विशेषस्येदं सामान्यमस्य सामान्यस्य कथं विशेषइति प्रतिनियतान्वयव्यतिरेकबुद्धिविषयत्वात्तयोः सामान्यविशेषयोः ।' सामान्य विशेषरूपता स्यादित्याशङ्कायामाह । व्या० प्र० । 10 घटादिषु13 देशे । दि० प्र० । 14 संभाव्यते मृदन्वयः । व्या० प्र० । 11 सामान्य । दि० प्र० । 12 भेदः । ब्या० प्र० । चेत्तदा वस्तुनः क्वचित्सामान्यावलोकन काले एकविशेषस्यापि एकज्ञानविषयत्वं प्रसजति तस्मादनेन भेदाभेदयोरनपेक्षानिराकरणद्वारेण प्रतिनियतबुद्धिविषयत्वादित्ययं हेतुः द्विपक्षे वर्तमानत्वाद्विरुद्धः प्रतिपादितः । कस्मात्तस्य हेतोः कथञ्चिदापेक्षिकत्वेन व्याप्तत्वात्कोर्थः कथंचिदापेक्षिकत्वाभावे प्रतिनियतबुद्धेविषयत्वं नोत्पद्यते । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy