SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आपेक्षिक और अनापेक्षिक एकांतवाद का खण्डन ) तृतीय भाग [ ३३७ [ बौद्धो धर्ममिणौ अपेक्षाकृती एव मन्यते तस्य पूर्वपक्षः। । 'धर्मर्मिणोरापेक्षिको सिद्धिः, प्रत्यक्षबुद्धौ तदनवभासनाद्रेतरादिवत् । न हि प्रत्यक्षबुद्धौ धर्मो धर्मी वा प्रतिभासते, तत्पृष्टभाविविकल्पोपकल्पितत्वात्, तस्य स्वलक्षणस्यैव तत्र प्रतिभासनात्, शब्दापेक्षया सत्त्वादेर्धर्मत्वेपि ज्ञेयत्वापेक्षायां धर्मित्वव्यवहरणात् , तदपेक्षया ज्ञेयत्वस्य धर्मत्वेप्यभिधेयत्वापेक्षायां धमित्वव्यवहारात्, तदपेक्षया चाभिधेयत्वस्य धर्मत्वे प्रमेयत्वापेक्षायां धमित्वप्रसिद्धः । इति न क्वचिद्धर्मो1 धर्मी2 वा व्यवतिष्टते । ततो न तात्त्विकोसौ। न हि नीलस्वलक्षणं संवित्स्वलक्षणं वा प्रत्यक्षमवभा कारिकार्थ-यदि धर्म और धर्मी की सिद्धि सर्वथा अपेक्षाकृत ही मानी जावें तब तो इन दोनों की व्यवस्था ही नहीं बन सकेगी क्योंकि एक के द्वारा एक का विघात हो जावेगा। यदि दोनों की सिद्धि सर्वथा अनापेक्षिक ही मानी जावें तब तो इस स्थिति में सामान्य और विशेष भाव सिद्ध नहीं हो सकेंगे ॥७३॥ [ बौद्ध धर्म और धर्मी को अपेक्ष कृत ही मानते हैं, उनका पूर्व पक्ष । ] बौद्ध-धर्म और धर्मी की सिद्धि आपेक्षिक अर्थात कल्पित ही है। वास्तविक नहीं है। क्योंकि निर्विकल्प ज्ञान में वह प्रतिभासित नहीं होती है। जैसे कि दूर और निकट आदि व्यवहार आपेक्षिक सिद्ध हैं। वे निर्विकल्प प्रत्यक्ष में प्रतिभासित नहीं होते हैं। वहाँ निर्विकल्प प्रतिभास में वस्तु एकत्व रूप ही प्रतिभासित होती है। प्रत्यक्ष ज्ञान में धर्म अथवा धर्मी प्रतिभासित नहीं होते हैं। क्योंकि वे निर्विकल्प ज्ञान के 1 अङ्गीक्रियमाणायां सामान्य विशेषो न स्तः । दि० प्र०। 2 सौगतोनुमान रचयति स्याद्वाद्यभिमतयोः धर्मर्मिणोः पक्ष आपेक्षिकी सिद्धिर्भवतीति साध्यो धर्मः प्रत्यक्षद्धौ तदनवभासनात् ययोः प्रत्यक्षबुद्धौ तदनवभासनं तयोरापेक्षिकीसिद्धः यथा दूरासन्नयोः प्रत्यक्षबुद्धौ तदनवभासनञ्च तस्मादापेक्षिकी सिद्धि । दि० प्र०। 3 सौगतो वदति हे स्याद्वादिन धर्ममिणोः द्वयोः परस्परमपेक्षयासिद्धघंटते न तु स्वरूपतः । कस्मात् निविकल्पकदर्शने तयोर्धर्मधर्मिणोर प्रकाशनात् यथादूषयन्नयोः परस्परं सापेक्षिकी सिद्धि र स्ति । दि० प्र० । 4 दूग पेक्षया समीपं समीपापेक्षया दूरं यथा । ब्या प्र०। 5 निर्विकल्पकदर्शने धर्मो न प्रतिभासते धर्मी वा न प्रतिभासते कृतः। तस्य धर्मस्य धर्मिणो वा निर्विकल्पकदर्शनान्तरं समुत्पन्नसविकल्पकज्ञानसंपादितत्वात् । पुनः कस्मात्क्षणक्षयिनिरन्वयिपरमाणुलक्षणं स्वलक्षणं निर्विकल्पकदर्शने केवलं प्रतिभासते यतः । दि० प्र०। 6 प्रत्यक्षबुद्धी । दि० प्र०। 7 ज्ञेयत्वापेक्षया । इति पा० । दि० प्र० । 8 सत्त्वादेरेव धर्मरूपस्य । दि० प्र०। 9 वाच्यत्वस्य । दि० प्र० । 10 ज्ञेयत्व । दि० प्र०। 11 सत्त्वादो । दि. प्र०। 12 सौगत आहेति विचार्यमाणे सति धर्मः क्वचिन्न व्यवतिष्ठते धर्मी च न व्यवतिष्ठते- यत एवं ततोसौ धर्मो धर्मी वा पारमाथिको न । अपेक्षा सिद्धत्वात् व्यावहारिक एव =सौगतः बहिः नीलस्वलक्षणमन्तीलज्ञान स्वलक्षणं वा व्यक्तमवभासमानं सत् किञ्चिद्वयोरेकतरमपेक्षासिद्धं दृष्टं न हि कस्मादनुभवात् प्रत्यक्षेण प्रतीयमानत्वात् । दि० प्र.। 13 क्रियाविशेषमेतत् । ब्या० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy