SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्री ३२४ ] [ च०प० कारिका ७१-७२ मित्येकत्वसंख्यायाः, पर्याया बहव इति बहुत्वसंख्यायाश्चनुपचरितायाः प्रसाधनात् । ततः संज्ञासंख्याविशेषाच्चेत्यपि नासिद्धं साधनम् । 'द्रव्यस्यैकत्वान्वयज्ञानादिकार्यत्वात् पर्यायस्यानेकत्वव्यावृत्तिप्रत्ययादिकार्यत्वान्न तयोः परस्परविविक्तस्वभावप्रयोजनत्वमसिद्धम् । द्रव्यस्य त्रिकालगोचरत्वात् पर्यायस्य वर्तमानकालत्वाद्भिन्नकालत्वमपि न तयोरसिद्धं भिन्नप्रतिभासवत् । ततः प्रसिद्धाद्धेतोभिन्नलक्षणत्वं तयोः सिध्यत्येव । इति स्वलक्षणविशेषतस्तन्नानात्वं सिद्धम् । 'स्वमसाधारणं लक्षणं स्वलक्षणम् । तस्य विशेषो लक्ष्याविनाभावित्वं, 'तत एव तस्य लक्षणत्वोपपत्तेः । प्रकार से बहुत्व संख्या अनुपचरित-प्रधान रूप हैं, यह बात प्रथम परिच्छेद के अंत में सिद्ध की गई है। इसलिये “संज्ञा, संख्या विशेषाच्च" कारिका में कहा गया यह हेतु भी असिद्ध नहीं है। क्योंकि द्रव्य एकत्व, अन्वय और ज्ञानादि कार्य रूप हैं और पर्यायें अनेकत्व, व्यावृत्ति प्रत्यय कार्य रूप हैं। इन दोनों द्रव्य पर्यायों में परस्पर भिन्न स्वभाव प्रयोजनत्व हेतु असिद्ध नहीं है । __द्रव्य त्रिकाल गोचर रूप है और पर्यायें वर्तमान काल वाली हैं। इसलिये भिन्न प्रतिभास के समान भिन्न कालत्व भी इन दोनों का असिद्ध नहीं है। अतः इस प्रसिद्ध हेतु से इन दोनों का भिन्नभिन्न लक्षण सिद्ध ही हो जाता है और स्वलक्षण विशेष से उन दोनों में नानापना भी सिद्ध ही है। स्व-असाधारण लक्षण को स्वलक्षण कहते हैं। द्रव्य पर्याय रूप लक्ष्य के साथ अविनाभावीपना ही उसका विशेष है। इसलिये ही उसका लक्षण बन जाता है। 1 द्रव्यपर्यायो पक्षः स्याद्भिन्नो भवत इति साध्यम् । प्रयोजनभेदादिति हेतुः । द्रव्यमेकत्रान्वयज्ञानादिकं जनयति । इति द्रव्यप्रयोजनं पर्यायोनेकत्वव्यावृत्तिज्ञानादिकं जनयति । इति पर्यायप्रयोजनम् । एवं द्रव्यपर्याययोः परस्परवि. विक्तस्वभावप्रयोजनत्वं ससन्देहं नास्ति =द्रव्यपर्यायौ स्याद्भिन्नौ भवतः भिन्नकालात् । द्रव्यं त्रिकालगोचरपर्यायो। वर्तमानविषयोतो भिन्नकालादिति हेतुरसिद्ध । यथा भिन्नप्रतिभासो हेतुः-द्रव्यपर्यायो पक्षः कथञ्चिभिन्नो भवत इति साध्यो धर्मः भिन्नप्रतिभासादिति हेतुः द्रव्यं द्रव्यरूपेण प्रतिभासते पर्यायः पर्यायरूपेण । दि० प्र०। 2 प्रयोजनादिभेदादित्यत्रादिशब्देन लभ्यमेतत् । ब्या० प्र०। 3 द्रव्यपर्याययोः । दि० प्र०। 4 द्रव्यपर्यायौ पक्षः भिन्नौ भवतः स्वलक्षणविशेषत इति हेतुः अतः परं स्याद्वादी स्वलक्षणविशेष व्याख्याति स्व इत्यसाधारणं लक्षणं स्वलक्षणं तस्य स्वलक्षणस्य विशेषलक्ष्याविनाभावित्वम् । तत एव लक्ष्याविनाभावित्वादेव तस्य स्वलक्षणस्य लक्षणत्वमुपपद्यते= यथोपयोगो लक्षणं जीवस्येति वचनादुपयोगः स्वलक्षणं तस्य लक्ष्यभूतेन जीवेन सह अविनाभावित्वमिति विशेषः । दि० प्र० : 5 लक्ष्येषु सर्वत्रवर्तमानं । ननु लक्ष्यैकदेशे वर्तमानस्य साधारणत्वेपि लक्षणत्वायोगात् । व्याप्तिसद्भावात् प्रदीपप्रभामण्डले प्रवर्तमानारनौवन्यवत् । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy