SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३०२ ] अष्टसहस्री [ च० ५० कारिका ६७ कारणा देरभेदैकान्ते' धारणाकर्षणादयः परमाणूनां संघातेपि मा भूवन्विभागवत् । विभक्तेभ्यः परमाणुभ्यः संहतपरमाणूनां विशेषस्योत्पत्तेर्धारणाकर्षणादयः संगच्छन्ते एवाधोमुखसोदककमण्डलुवद्द्वंशरज्ज्वादिवच्चेति चेत्स तहि तेषां नाहितोपि विशेषो विभागकान्तं "निराकरोति', तन्निराकरणे परमाणुत्वविरोधादेकत्वपरिणामात्मक स्कन्धस्योत्पत्तेः । प्रविभक्तपरमागुभ्यः संहतपरमाणूनामविशिष्ट' त्वलक्षणानन्य त्वासंभवात् संहतानां" धारणाकर्षणादिसाम र्थ्य विशेषो न पुनरपरमाणुत्वं, येनाविशेषः कार्यकारणपरमाणूनां न भवेदिति चेन्न, सर्वथा • हैं। क्योंकि भिन्न स्वरूप के हो जाने पर ही परिणामस्वरूप होना होता है । अत: स्कंधकाल में घट पट आदि रूप कार्य उत्पन्न होते हैं, उन अपने परमाणुओं का संयोग और असमवायि कारण रूप स्वभाव ही परस्पर में असंबद्ध हो जाता है। जैन ऐसा नहीं कहना ! क्योंकि उन परमाणुओं में परिणमन रूप. अतिशय की उत्पत्ति के स्वीकार न करने पर उनका संयोग ही असंभव है। और संयोग के न होने पर अवयवी लक्षण पृथ्वी आदि भूतचतुष्टय भ्रांत रूप ही हो जायेंगे। बौद्ध-कर्म-उत्क्षेपणादि क्रिया रूप अतिशय परिणाम की उत्पत्ति होने से परमाणुओं का संयोग होता है। ___ जैन-ऐसा भी नहीं कहना। कथंचित् अन्यत्व का अभाव होने पर वह संयोग हो ही नहीं सकता है। बौद्ध-परमाणु क्षणिक हैं । अतः पूर्वोक्त दोष नहीं आते हैं । जैन-यदि आप ऐसा कहें । तो भी कार्य-कारणादि में अभेदकांत को स्वीकार करने पर . 1 स्या० वदति कार्यकारणादीनां सर्वथाभेदाभ्युपगमे संघातकालेपि परमाणू ना धारणाकर्षणादयः माभूवन् यथाविभागकाले । दि० प्र०। 2 परमाणुत्वेन । दि० प्र० । 3 आह वैशेषिक: विरलेभ्य: परमाणुभ्यः सकाशात् मिलितपरमाणूनां विशेषस्योत्पादात् धारणाकर्षणादयः घटत एव । यथाधोमुख जलकमण्डलोः जलधारणा। वंशरज्वादीनां चाकर्षणं घटत एव । दि० प्र०। 4 घटन्त एव । ब्या० प्र० । 5 स्या० वदति हे वै० तर्हि तेषां संहतपरमाणूनां सत्त्वयारोपितोपि विशेषः सर्वथा विभाग न निषेधयति विभागनिषेधे सति भवतां परमाणुत्वं विरुद्धयते तथा चास्माकमेकत्वपरिण मनलक्षणः स्कन्ध उत्पद्यते । कस्मात् विरलितपरमाणुभ्यः सकाशात् मिलितपरमाणूनामविशिष्टत्वं स्वरूपा भेदत्वाघटनात् । दि० प्र० । 6 एकत्वम् । दि० प्र० । 7 तथा च धारणाकर्षणादयो न संगच्छत इति भावः । दि० प्र०। 8 अविभागकान्ते । ब्या० प्र०। 9 विशिष्टलक्षणमनन्यत्वं वर्तते । ब्या० प्र० । 10 एकत्वम् । ब्या० प्र०। 11 वै० वदति संहतानां मिलितपरमाणूनां धारणाकर्षणादिसामर्थ्यमतिशय विशेषो भवताभ्युपगतो भवतु तथापि अपरपरमाणुत्वं नास्ति कोर्थः संघातकालेपि तव एव परमाणवो नान्ये इत्यर्थः । कार्यकारणपरमाणूनां येन केनाविशेषो न भवेदपि त्वभेदो भवेदिति चेत् । स्याद्वाबाह एवं न । कुतः सर्वथा तेषां कार्यकारणादिसामर्थ्य मेव न घटते यत: = घटते चेत्तदा विरलितपरमाणूनामपि तत धारणाकर्षणादिसामर्थ्य घटताम् । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy