SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अनेकांत की सिद्धि ] तृतीय भाग [ २३३ संविदि वेद्याद्याकारवत् । एतेन' संशयप्रसङ्गः प्रत्युक्तः, स्थित्याद्युपलम्भस्य चलनाभावात् । तत एव न संकरप्रसङ्गः, स्थित्यात्मन्युत्पादविनाशानुपलम्भादुत्पादविनाशयोश्च स्थित्यनुपलब्धेः' । एकवस्तुनि" युगपत्स्थित्याधुपलम्भात्सङ्कर इति चेन्न, परस्परमसङ्करादुत्पादादीनाम् । तद्वति तु सङ्करो वस्तुलक्षणमेव । एतेन व्यतिकरप्रसङ्गो' व्युदस्तः, स्थित्यादीनां परस्परगमनाभावात् संविदि वेद्याद्याकारवत् । तत एव नानवस्था, स्थित्यात्मनि जत्मविनाशा नहीं है। क्योंकि विरोध तो एक वस्तु में एक काल में शीत, उष्ण, स्पर्श के समान अनुपलब्धि हेतु से सिद्ध हो सकता है। किंतु स्थिति, उत्पाद व्ययों की उपलब्धि का सद्भाव होने से इनका एक वस्तु में एक साथ अनुपलम्भ असिद्ध है अर्थात् एक वस्तु में एक समय में इन तीनों की उपलब्धि हो रही है। जैसे एक विज्ञानाद्वैत में युगपत् वेद्य-वेदकाकार की उपलब्धि हो रही है। इसी कथन से संशय के प्रसंग का भी निरसन कर दिया गया है । क्योंकि एक वस्तु में स्थिति, उत्पत्ति और व्यय की उपलब्धि के चलन का अभाव है अर्थात् चलित प्रतिपत्ति को संशय कहते हैं । वह संशय एक वस्तु में उत्पाद, व्यय, ध्रौव्य तीनों को स्वीकार करने में भी संभव नहीं है। और संशय का अभाव होने से ही संकरदोष का प्रसंग भी नहीं आ सकता है। क्योंकि द्रव्य की, अपेक्षा से ध्रौव्यात्मक वस्तु में उत्पाद और विनाश उपलब्ध नहीं होते हैं तथैव पर्याय की अपेक्षा से स्वीकृत उत्पाद और विनाश में स्थिति भी उपलब्ध नहीं होती है। शंका-एक वस्तु में युगपत् स्थिति, उत्ताद और व्यय के उपब्ध होने से संकर दोष आ जाता है। 1 एतेन विरोधदोषनिराकरणेन संशयदोषोपि निराकृतः । कस्मात् स्थित्यादीनामुपलम्भो निश्चितो यतः । दि० प्र०। 2 यतः एवं ततः स्थित्यादीनां सङ्करदोषो न । कुतः स्थित्यात्मनि उत्पादविनाशो नोपलभ्येत उत्सादविनाशयोः स्थिति!पलभ्यते यतः । दि० प्र०। 3 प्राक्तनचात्र दृष्टव्यः । ब्या०प्र०। 4 अत्राह परः । हे स्याद्वादिन् एकत्रवस्तुनि स्थित्यादयः सहोपलभ्यन्ते अतः सङ्करो घटत इति चेत् । ना कुतः उत्पादादीनां त्रयाणामन्योन्यसङ्कराभावात् = ते उत्पादादयो विद्यन्ते यस्य वस्तुनस्तत् तद्वत् तति सङ्करः तद्वत्सङ्करः वस्तुलक्षणं भवत्येव । दि० प्र०। 5 यथा मातुलिङ्ग रूपादीनाम् । ब्या० प्र०। 6 सङ्करप्रसङ्गनिराकरणेन । ब्या० प्र०। 7 व्यतिकरदोषोपि निषिद्धः कस्मात् स्थित्यादित्रयाणां मिथः सञ्चारणाभावात् यथा संविदादित्रयाणामन्योन्यं गमनं नास्ति । दि० प्र०। 8 यतो वस्तुनः स्थित्यादीनां सङ्करव्यतिकरौ प्रतिषिद्धौ तत एव अनवस्था दोषोपि न । कुतः स्थितिरूपउत्पादविनाशो न घटेते यतः उत्पादरूपे धर्मे स्थितिविनाशानाङ्गीकारात् । तथा विनाशे स्थित्युत्पादयोः अक्षेत्रात् । पुनः कस्माद्वस्तुनस्तेषां सत्याक्षादीनां धर्माणामेकैकं प्रति स्थित्युत्पादविनाशलक्षणत्रयात्मकत्वं नाङ्गीक्रियते यतः स्याद्वादिभिः कोर्थः । मिणि जीवादी वस्तुनि स्थित्यादयोधर्मः संभवति । ननु प्रत्येकस्थित्यादिधर्मे उत्पादयो धर्माः संभवन्ति । संभवति चेत्तदा अनवस्था घटते । तथा नास्ति-पुनः कस्मात्सम्यगेकं तस्य नयार्पणात्सिद्धस्यकान्तस्यानेकान्तेन सहाविनाभावित्वात् । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy