SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २२० ] [ तृ० प० कारिका ५६ सहभावे तस्य 'क्रमाक्रमवृत्त्यनेकस्वभावत्वसिद्धेः कुतो नित्यमेकस्वभावं क्षणिकं वा वस्तु क्रमयौगपद्ययोर्व्यापकं स्यात् ? कथंचिन्नित्यस्यैव क्रमाक्रमानेकस्वभावस्य तद्व्यापकत्वप्रतीतेः । एतेन विपक्षे हेतोर्बाधिकस्य व्यापकानुपलम्भस्य' 'व्यतिरेकनिश्चयः कथंचि - न्नित्ये 'प्रत्यक्षप्रवृत्तेः प्रदर्शितः प्रत्येयः । ततः सत्त्वं " " कथंचिन्नित्यमेव साधयतीति विरुद्ध अष्टसहस्री समाधान-तब तो जिस स्वभाव से एक सहकारी के साथ सहभाव है, उस ही एक स्वभाव से सभी सहकारियों के साथ यदि नित्य और क्षणिक का सद्भाव होगा तब तो उस एक स्वभाव से एक कार्य को करने पर सभी कार्य हो जायेंगे, पुनः क्रम से कार्य को करना, नहीं बन सकेगा । भिन्नभिन्न सहकारियों के अभाव में भी सर्व सहकारियों के साथ नित्य और क्षणिक का सहभाव होने से युगपत ही सम्पूर्ण कार्यों की उत्पत्ति का प्रसंग आ जायेगा । स्वभावांतरों के साथ कार्यान्तरों का सहभाव मानने पर उसके क्रम और युगपत् से होने रूप क्षणिक रूप वस्तु क्रम और युगपत् युगपत् रूप स्वभाव वाली है और अनेक स्वभावत्व की सिद्धि हो जाने से नित्य एक स्वभाव अथवा में व्यापक कैसे हो सकेगी ? क्योंकि कथंचित् नित्य वस्तु ही क्रम वही क्रम युगपत् में व्यापक है । इसी कथन से सर्वथा एकांत रूप विपक्ष में व्यापकानुपलंभ रूप बाधक हेतु का व्यतिरेक निश्चित है और कथंचित् नित्य से वह सत्त्व रूप हेतु प्रत्यक्ष से प्रवृत्त है। ऐसा दिखाया गया समझना चाहिये इसलिये यह "सत्त्वात् " हेतु जीवादि वस्तुओं को कथंचित् नित्य ही सिद्ध करता है। 1 मा । ब्या० प्र० । 2 कर्तृ । ब्या० प्र० । 3 स्याद्वादी वदति हे नित्य क्षणिककार्यवादिन् तर्हि येन एकेन स्वभावेन एकेन सहकारिणासहभावोस्ति । तेनैक स्वभावेन सर्बसहकारिणा सह यदि तस्य नित्यस्य क्षणिकस्य च सहभावः स्यात्तदा एककार्यकरणे सति जगति सर्वकार्यकरणं घटते । तदा क्रमकार्याणामसंभवतः विपक्षे बाधकप्रमाणसद्भावाद्धेतोर्व्यतिरेकनिश्चय इत्यर्थः == अथवा अन्य सहकारिसहभावाभावेपि एक सहकारिणा सहभावाद्युगपदेकसर्व कार्योत्पत्तिर्घटेत = अथवा अन्यस्वभावैः सहान्यसहकारिणां सहभावेसति तस्य नित्यस्य क्षणिकस्य वा क्रमाक्रमवृत्त्योरनेकस्वभावत्वं सिद्धयति यतस्ततः नित्यं क्षणिकं वा वस्तु एक स्वभावं सत् कार्यकरणे क्रमाक्रमयोर्व्यापकं कुतः स्यान्न कुतोपि । दि० प्र० । 4 आह पर: नित्य क्षणिकं वा क्रमाक्रमयोर्व्यापकं नास्ति यदि तर्हि अन्यत् किं व्यापक मित्युक्ते स्याद्वाद्याह । क्रमाक्रमानेकस्वभावं कथञ्चिनित्यमेव तयोर्व्यापकं क्रमयोगपद्ययोः प्रतीयते । दि० प्र० । 5 क्रमयोगपद्यलक्षण | ब्या० प्र० । 6 व्यापकानुपलम्भस्य सद्भावात् । इति पा० । दि० प्र० । 7 सर्वपक्षः कथञ्चिन्नित्यं भवतीति साध्यो धर्मः सत्त्वादियुक्तं यदा स्याद्वादिना तदा परः आह सत्त्वादिति हेतुः सर्वं क्षणिकं नित्यं वा सत्वादित्यस्मत् कृतानुमानापेक्षया विपक्षे कथञ्चिन्नित्ये व्यापकानुपलम्भलक्षणव्यापकं भवतीत्युक्ते स्याद्वाद्याह एतेन कथञ्चिन्नित्यस्य क्रमाक्रमव्यापकत्वव्यवस्थापनद्वारेण विपक्षे सत्त्वादिति हेतोः क्रमाक्रमयोर्व्यापिकानुपलम्भलक्षणबाधस्य व्यतिरेकनिश्चयः अभावनियमः प्रकाशितो ज्ञेयः कस्मात्कथञ्चिन्नित्ये प्रत्यक्षेण प्रवर्त्तनात् । दि० प्र० । 8 अभाव | ब्या० प्र० । 9 का | ब्या० प्र० । 10 सत्त्वात् । इति पा० । दि० प्र० । 11 यत एवं ततः सत्त्वादिति हेतु : कथञ्चिन्नित्यमेव साधयतीति विरुद्धत्वात्त्प्रत्यभिज्ञानगोचरस्यैकत्वस्य विनाशनम् । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy