SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २१६ ] अष्टसहस्री [ तृ० ५० कारिका ५६ कस्मादिति प्रसिद्धम् । यथा तादृशे तदेवेदमिति, तत्रैव वा तादृशमिदमिति भ्रान्तं प्रत्यभिज्ञानम् । न चैवं जीवादितत्त्वे प्रत्यभिज्ञानं, बाधकाभावात्तदविच्छेदात् । प्रत्यक्षं बाधकमिति चेन्न, तस्य' वर्तमानपर्यायात्मकवस्तुविषयत्वात्, पूर्वापरपर्यायव्याप्येकत्वलक्षणे प्रत्यभिज्ञानविषये प्रवृत्त्येभावात् । न च 'स्वस्याविषये किंचिद्वाधकं साधकं वा श्रोत्रज्ञानविषये चक्षुर्ज्ञानवत् । तत एव नानुमानं, तस्यान्यापोहमात्रगोचरत्वात्तत्रैव साधकबाधकत्वोपपत्तेः । प्रमाणान्तरं तु नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिर्यत्प्रत्यभिज्ञानस्य बाधक स्यात् । इति सत्यप्रत्यभिज्ञानमेव वितथप्रत्यभिज्ञानस्य बाधकम् ।। उसका अविच्छेद रूप अनुभव आ रहा है। किन्तु जो निविषयक प्रत्यभिज्ञान है वही आकस्मिक रूप से प्रसिद्ध है । जैसे तादृश वस्तु में 'यह वही है' ऐसा ज्ञान अथवा 'यह वही है' इस एकत्व प्रत्यभिज्ञान में 'यह उसके सदृश है' ऐसा प्रत्यभिज्ञान। इस प्रकार ये प्रत्यभिज्ञान भ्रांत हैं। किन्तु इस प्रकार से जीवादि तत्त्व में प्रत्यभिज्ञान भ्रांत नहीं है। क्योंकि बाधक का अभाव होने से वह प्रत्यभिज्ञान अविच्छेद रूप है। शंका-प्रत्यक्ष प्रमाण उसका बाधक है । समाधान नहीं ! प्रत्यक्ष प्रमाण तो वर्तमान पर्यायात्मक वस्तु को ही विषय करता है। किन्तु पूर्वा पर व्यापी एकत्व लक्षण प्रत्यभिज्ञान के विषय में उस प्रत्यक्ष की प्रवृत्ति का अभाव है एवं अपने अविषय में कोई भी बाधक या साधक नहीं हो सकता है। जैसे कि श्रोत्त ज्ञान के विषय में चक्षु का ज्ञान बाधक या साधक नहीं हो सकता है । इसीलिये अनुमान भी बाधक नहीं है क्योंकि आप बौद्धों के यहां तो वह अनुमान अन्यापोह मात्र को ही विषय करता है । अतः उसी अन्यापोह मात्र में ही वह साधक, बाधक बन सकता है, अन्यत्र नहीं तथा अनुमान से भिन्न अन्य 1 तत्सदृशेन तु तस्मिन् । ब्या० प्र० । 2 पूर्वदृष्टिषु । ब्या० प्र० । 3 आह सौगतः जीवादितत्वे एकत्वव्यवस्थापकस्य प्रत्यभिज्ञानस्य प्रत्यक्ष निर्विकल्पकदर्शनं बाधकं भवतीति चेत् । न । तत्प्रत्यक्षं वर्तमानपर्यायात्मक वस्तुविषयं यतः । पुनः कस्मात् पूर्वापरपर्यायव्याप्येकत्वलक्षणे प्रत्यभिज्ञानविषये प्रत्यक्षस्य प्रवृत्तेरभावात् = किञ्च स्वस्य प्रत्यक्षादिप्रमाणस्यात्मनः अगोचरे किञ्चित्प्रमाणं बाधकं न । साधकञ्चन । यथाचक्षदर्शनं श्रोत्रज्ञानज्ञानविषये बाधकं न साधकञ्च न=यत एवं तत एवानुमानमानमपि प्रत्यभिज्ञानस्य बाधकं न । कस्मात्तदनुमानमन्यापोहमानं गृह्णमियतः । पुनः कस्मात्तत्रवान्यापोहेनुमानस्य साधकंत्व बाधकत्वञ्चोत्पद्यते यतः । दि० प्र०। 4 प्रत्यक्षस्य । द० प्र० 1 5 प्रत्यक्षादेः । ब्या० प्र०। 6 प्रत्यक्षादि । ब्या०प्र०। 7 स्याद्वादी वदति । अनुमानाद्विन्न मन्यत् प्रत्यक्ष प्रत्यक्षव्यतिरिक्तञ्च क्षणिकवादिभिः प्रमाणं नाङ्गीक्रियते। कोर्थः । प्रत्यक्षानुमानद्वय प्रमाणात्ततीयं प्रमाणं नास्ति यत्प्रत्यभिज्ञानस्य बाधकं स्यात् । =अत्राह सोगतः हे स्याद्वादिन् अस्मदभ्युपगतं प्रमाणद्वयं प्रत्यभिज्ञानस्य बाधक मास्तु । तहि भवन्मते प्रत्यभिज्ञानस्य बाधकं प्रमाणं किमित्युक्ते स्याद्वाद्याह । अभ्रान्तं प्रत्यभिज्ञानं भ्रान्त प्रत्यभिज्ञानस्य बाधकं भवति । दि० प्र० । 8 न किञ्चित् । दि० प्र० । 9 भिन्नाभिन्न । पर्यायेषु तत्सदृशोपमिति प्रतीतेः । दि० प्र०। 10 प्रत्यभिज्ञानमेवास्य बाधकमिति पा० । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy