SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नित्यानित्य स्याद्वाद की सिद्धि ] तृतीय भाग [ २१५ तदेवं नित्यवद्येकान्तानुपपत्तौ सामर्थ्या' तदनेकान्तसिद्धिप्रतिपादनेपि तत्त्वोपप्लववादिदुराशयविनाशनाय तत्प्रतिपत्तिदाढर्याय च स्याद्वादिवादन्यायानुसरणेन नित्यत्वाद्यनेकान्तमुपदर्शयन्ति सूरयः । नित्यं तत्प्रत्यभिज्ञानान्ना' कस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्धय संचरदोषतः ॥ ५६॥ ते भगवतोर्हतः स्याद्वादन्यायनायकस्य सर्वं जीवादितत्त्वं स्यान्नित्यमेव प्रत्यभिज्ञायमानत्वात् । नाकस्मात्तत्प्रत्यभिज्ञानं तस्याविच्छेदेनानुभवात्' । निर्विषयं ' हि प्रत्यभिज्ञानम - उत्थानिका -- इस प्रकार के नित्यत्व, अनित्यत्व आदि एकांत की व्यवस्था न बनने से सामर्थ्य से अर्थात्पत्ति से अनेकांत की सिद्धि का प्रतिपादन हो जाने पर भी तत्त्वोपप्लववादी- शून्यवादी आदि के दुरभिप्राय का विनाश करने के लिए और अनेकांत की प्रतिपत्ती को दृढ़ करने के लिये स्याद्वादियों के बाद के न्याय का अनुसरण करके श्री स्वामी संमतभद्राचार्यवर्य नित्यत्व आदि के अनेकांत को दिखलाते हैं । वस्तु सभी हैं नित्य कथंचित् चूंकि उनका प्रत्यभिज्ञान । नहीं होता यह अकस्मात् अविच्छिन्नरूप से अनुभव ज्ञान । वस्तु कथंचित् अनित्य भी है चूंकि काल से भेद दिखे । भगवन् ! यदि सर्वथा कहें तब ज्ञान असंच र दोष दिखे ॥ ५६ ॥ कारिकार्थ - हे भगवन् ! आपके यहाँ सभी वस्तु कथंचित् नित्य हैं क्योंकि प्रत्यभिज्ञान से जानी जाती है । यह प्रत्यभिज्ञान आकस्मिक निर्विषयक भी नहीं है क्योंकि उसका अविच्छेद रूप से अनुभव होता है तथा वे ही जीवादि वस्तुयें काल भेद की अपेक्षा से कथंचित् क्षणिक भी हैं अन्यथा बुद्धि का वहाँ संचरण नहीं हो सकता है । ५६ । स्याद्वाद न्याय के नायक आप अर्हत भगवान के यहाँ सभी जीवादि तत्त्व कथंचित् नित्य ही हैं क्योंकि प्रत्यभिज्ञान के द्वारा जाने जाते हैं । और वह प्रत्यभिज्ञान आकस्मिक भी नहीं है क्योंकि 1 न्यायवत्वात् । दि० प्र० । 2 प्रवर्तनेन । दि० प्र० । 3 तदेव तत्सर्वं जीवादितत्त्वं कथञ्चिन्नित्यमेव । कस्मात् प्रत्यभिज्ञायमानत्वात् । अत्राह सौगतः । तत्प्रत्यभिज्ञानमकस्मा मादिति निर्विषयं । कोर्थः । यथा तादृशेतेन तुल्ये तदेवेदमिति ज्ञानम् । तदेवेदमित्यत्र तादृश ज्ञानमिति भ्रान्तं प्रत्यभिज्ञानमित्युक्ते स्याद्वाद्याह । भ्रान्तं न कस्मादविच्छिदा तस्य प्रत्यभिज्ञानस्याविच्छेदेन नैरन्तर्येणानुभवात् तदविच्छेदाभावे एकत्वाभावे यत् दृष्टं तदेव पश्यामि । यत् युक्तं तदेव दृश्यते इति बुद्धिर्न सञ्चरति इति दोष सम्भवति तथात्वं कथञ्चित् क्षणिकमेव कस्मात्प्रत्यभिज्ञानात्प्रत्यभिज्ञानाभावे बुद्धिसञ्चर दोषः सम्भवति स्मरणदर्शन बुद्धयोः सञ्चरणापाये प्रत्यभिज्ञानं चोदेति । पुनः कस्मात् स्यात् क्षणिकमेव तत्वं कालभेदात् । अयं पूर्वकालः । अयं परकालः सम्भवति । दि० प्र० । 4 अन्वयज्ञानात् । दि० प्र० । 5 नित्यत्वं विषयः प्रत्यभिज्ञानस्य । व्या० प्र० । 6 सौगतः । दि० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy