SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नित्यानित्यस्याद्वाद की सिद्धि । तृतीय भाग [ २१७ [ बौद्धएकत्व प्रत्यभिज्ञानं न मन्यते किन्तु जैनाचार्याः तत् साधयंति। ] सादृश्यप्रत्यभिज्ञानं सम्यगेवास्य जीवादावेकत्वप्रत्यभिज्ञानस्यानाद्यविद्योदयापादितस्य भ्रान्तस्य बाधकमिति चेन्न, अस्य भ्रान्तत्वासिद्धेः, सदृशापरापरोत्पत्त्यनिश्चयात् । ननु च यत्सत्तत्सर्वं क्षणिकमक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेरित्यनुमानानिरन्वयविनाशित्वसिद्धर्जीवादिक्षणानामेकत्वासंभवात् सादृश्यप्रत्यभिज्ञानविषयत्वोपपत्तेन्तिमेव तत्रैकत्वप्रत्यभिज्ञानं सिद्धमविसंवादांभावादिति चेन, अस्यानुमानस्य कोई परोक्ष प्रमाणातंर आप क्षणिकवादियों ने स्वीकार नहीं किया है, जो कि प्रत्यभिज्ञान का बाधक हो सके । इसलिये सत्य प्रत्यभिज्ञान ही असत्य प्रत्यभिज्ञान का बाधक है। [ बौद्ध एकत्व प्रत्यभिज्ञान को नहीं मानता है किन्तु जैनाचार्य उसको सत्य सिद्ध करते हैं। ] बौद्ध-सादृश्य प्रत्यभिज्ञान ही सम्यक् है और वह जीवादि वस्तुओं में अनादि अविद्या के उदय से होने वाले भ्रांतरूप एकत्व प्रत्यभिज्ञान का बाधक है। जैन-नहीं! यह एकत्व प्रत्यभियान भ्रांतरूप सिद्ध नहीं है क्योंकि सदृश रूप ही अपरअपर की उत्पत्ति का निश्चय नहीं होता है । भावार्थ -बौद्धों ने किसी भी जीवादि द्रव्य में अन्वय नहीं माना है अतः उनके यहां एकत्व प्रत्यभिज्ञान असम्भव है इसीलिए वे कहते हैं कि एकत्व प्रत्यभिज्ञान भ्रांत है। उनका कहना है कि नख और केश काटने के बाद पुनः वैसे ही उत्पन्न होते रहते हैं। ऐसे ही जीवादि में भी वैसे-वैसे जीवादि आते रहते हैं । इसलिये सहजता में एकत्व का भान हो जाता है। बौद्ध–“जो सत् है वह सभी क्षणिक है क्योंकि नित्य में क्रम से अथवा युगपत् से अर्थ क्रिया का विरोध होने से सत्त्व की अनुपपत्ति है।" इस अनुमान से निरन्वय बिना शित्व सिद्ध हो 1 आह बौद्धः हे स्याद्वादिन् अनाद्यज्ञानवासनानिर्मितस्य भ्रान्तस्य जीवादिद्रव्यएकत्वव्यवस्थापकप्रत्यभिज्ञानस्य अस्य सादश्यप्रत्यभिज्ञानं निश्चयेन बाधकं भवतीति चेन्न । अस्य प्रत्यभिज्ञानस्य भ्रान्तत्त्वं न सिद्धयति । तथा जीवादी सादृशापरापरोत्पत्तिरेव न निश्चीयते इत्युक्ते भूनपुनर्जात नखकेशादिषु सदृशापरापरोत्पत्तिनिश्चीयते । ननु जीवादितत्वम् । दि० प्र० । 2 सौगतो व ति अहो सर्वपक्ष: क्षणिकं भवतीति साध्यो धर्मः सत्वात् । यत्सत्तत्सर्वं क्षणिकं कस्मान्नित्ये क्रमेणाक्रमेण चार्थ क्रिया विरुद्धयते यतः । अर्थक्रियाविरोधे सति सत्वं नोपपद्यते इत्यनुमानप्रमाणात जीवादिपदार्थानां निरन्वयविनाशित्वं सिद्धयति कस्माज्जीवादिपदार्थानामेकत्वासंभवात् । पुनः कस्मात्तेषां सादश्यप्रत्यभिज्ञानमुपपद्यते यतः जीवादितत्वे एकत्वप्रत्यभिज्ञानं भ्रान्तमेव सिद्धं कुतः सत्याभावादिति चेन्न । इदमनुमान विरुद्धं यतः कुतो विरुद्धमित्युक्ते स्याद्वादी अनुमानेन विरुद्धं दर्शयति सर्वपक्षः कथचिन्नित्यं भवतीति साध्यो धर्मः । सत्त्वात् । यत्सत्तत्सर्वं कथञ्चिन्नित्यं कस्मात्सर्वथाक्षणिके क्रमेणाक्रमेण चार्थक्रिया विरुद्धयते यतः तथासत्वंनोपपद्यते तावदत्रानुमाने व्यभिचारित्वं नास्ति हेतोः कस्मात्सर्वथा नित्यत्वे वस्तुनि सत्त्वस्यासंभवात् । यथा सर्वथा क्षणिकत्वम् । दि० प्र०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy