________________
२०४ ]
अष्टसहस्री
[ तृ० प० कारिका ५३ कारणानन्तरं सहभावात् । इति प्रकरणसामर्थ्यात्सविशेषणस्य सहभावस्य हेतुत्वाद्वा न व्यभिचारः स्यात् । न चैवमसिद्ध साधनं, मुद्गरादिव्यापारानन्तरं कार्योत्पादवत् 'कारणविनाशस्यापि प्रतीतेः, विनष्टो घट उत्पन्नानि कपालानीति व्यवहारद्वयसद्भावात् । ततः कार्योत्पादवकारणविनाशः सहेतुक एवाभ्युपेयः । ननु हेतोर्न तस्यकिचिद्भवति, न भवत्येव केवलमिति चेत्तहि कारणात्कार्यस्य न किंचिद्भवति, भवत्येव केवल मिति समानं 'विनाशवदुत्पादस्यापि निर्हेतुकत्वापत्तेः। तस्मादयं विनाशहेतुर्भावमभावीकरोतीति न पुनरकिंचित्करः। 'कार्योत्पत्तिहेतुर्वा यद्यभावं न भावीकुर्याद भावं करोतीति कृतस्य करणा
स्याद्वादियों के यहाँ तो बुद्धि के समान पर्यायाथिक नय से पुरुष को भी सहेतुक माना है। एवं द्रव्याथिकनय से पुरुष के समान बुद्धि को भी अहेतुक ही माना है इसलिये हमारे यहाँ पुरुष और बुद्धि से इस ‘सहभावात्' हेतु में व्यभिचार नहीं आता है। क्योंकि कारण के अनतर ही सहभाव होता है। अथवा इस प्रकरण की सामर्थ्य से "कारणानंतरं सहभावात्" इस प्रकार से विशेषण सहित सहभाव को हेतु बनाने से 'आत्मा नित्य होने से अकारण है' इस तरह का व्यभिचार नहीं आता है।
इस प्रकार से 'कारणानंतर सहभावात्, यह हेतु असिद्ध भी नहीं है। मुद्गरादि के व्यापार के अनंतर जिस प्रकार से कार्यरूप कपालमाला का उत्पाद देखा ज
दि व्यापार के अनंतर ही कारण रूप घट का विनाश भी प्रतीति में आ रहा है। क्योंकि घट फूट गया, कपाल उत्पन्न हो गये, इन दो प्रकार के व्यवहार का सद्भाव देखा जाता है। इसलिये आप बौद्धों को कार्योत्पाद के समान कारण का विनाश भी सहेतुक ही स्वीकार करना चाहिये।
बौद्ध-मुद्गर रूप हेतु से उस घट रूप कारण-क्षण का विनाश कुछ भी नहीं होता है केवल स्वयं ही वह नहीं होता है अर्थात् स्वयं ही वह घट नष्ट हो जाता है ।
1 मुद्गरादिव्यापारानन्तरंनाशोत्पादयोः सहभाबात् समकालभावित्वात् इति प्रकरणसामर्थ्यात् । अनन्तरोक्तानुमानप्रसंगबलात्कारणानन्तरमिति विषण्णसहितस्य सहं भावस्य विशेष्यस्य हेतूत्वाद्वा अनेकान्तों न भवेत् । दि० प्र० । 2 कार्यविचारप्रस्तावसामर्थ्यात् । ब्या० प्र० । 3 एवं सति सहभावादिति साधनं विरुद्धं न । कस्मान्मुद्गरादिव्यापारानन्तरं यथा कार्योत्पादः प्रतीयते तथा कारणविनाशश्च प्रतीयते यत: पुनः कस्मात् घटो नष्टः । कपालानि जातानि । इति व्यवहारद्वयं संभवात् । दि० प्र०। 4 घटः । ब्या० प्र०। 5 यत एवं ततः यथा कार्योत्पादः सहेतुकः तथावरणविनाशेऽपि सहेतुकः सौगतैरभ्युपगन्तव्यः । दि०प्र०। 6 आह बौद्धः तस्य विनाशस्य मदगरादिव्यापारात् सकाशात् किञ्चित्करणं न भवति । तहि किं भवति केवलं नि.फलं भवतीति चेत् तर्हि कारणादपि सकाशात्कार्यस्यापि न किञ्चित्कारणं भवति निःफलं भवत्येवेति समानम् । दि० प्र०। 7 कस्मात्समानं यथा विनाशस्य तथोत्पादस्यापि निर्हेतुकत्वमापद्यते यतः । दि० प्र०। 8 यस्मादेवं तस्मान्मूदगरादिव्यापारो घटीकरोति सकिञ्चिकरः स्यात् । दि० प्र०। 9 पूर्वघटक्षणस्य । ब्या० प्र०। 10 पर्यायरूपेण विद्यमानम् । ब्या० प्र० । 11 अनेन प्रकारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org