SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्री १८ ] [ द्वि० ५० कारिका ३६ णवो रूपादयो वेति । घटार्थिनो हि घटविवक्षायां घट: प्रधानं परमाणवोनुमेयाः, प्रत्यक्षाश्च रूपादयो गुणीभूताः, तदनथित्वादविवक्षाप्रसिद्धः । तदर्थिनां तु तद्विवक्षायां त एव प्रधान न पुनर्घटोवयवी, तद्विवक्षायाः- संभवाभावात्तदर्थित्वानुपपत्तेः । न च तदुभयसत्त्वाविशेषादविशेषेणार्थित्वमर्थित्वं वा प्रसज्यते, तस्य' तत्सत्तामात्रानिबन्धनत्वात्, 'मोहविशेषोदयहेतुकत्वात् तदुदयस्यापि 'मिथ्यादर्शनादिकालादिनिमित्तकत्वात् । तदेवं स्यादद्वैतं, स्यात् पृथक्त्वमिति मूलभङ्गद्वयं विधिप्रतिषेधकल्पनयकवस्तुन्यविरोधेन प्रश्नवशादुपदर्शितम् । शेषभङ्गानां तु प्रक्रिया यथोदितनयविशेषवचनभाक् 'एकानेकविकल्पादावुत्तरत्रापि योजयेत्' "इत्याद्यतिदेशकारिकानिर्देशसामर्थ्यात्प्रपञ्चतो'2 निश्चेतव्या । अद्वैताद्याग्रहोग्रग्रहगहनविपन्निग्रहेऽलङ्घयवीर्याः13, स्यात्कारामोघमन्त्रप्रणयनविधयः14 शुद्धसध्यानधीराः।। कालात्ययापदिष्ट है अर्थात् "अपने अवयवों से अवयवी सर्वथा भिन्न है, क्योंकि वह सर्वथा भिन्न प्रतिभासित होता है।" इस अनुमान में “सर्वथा भिन्न प्रतिभासनात्" यह हेतु विरुद्ध और कालात्ययापदिष्ट दोष से दूषित है। इस अनुमान का निराकरण करने से ही उपमान, आगम आदि से भी सूक्ष्म अवयवों से रहित स्थूल का प्रतिभास नहीं होता है अर्थात् तन्तुओं से रहित वस्त्र प्रत्यक्ष, अनुमान, उपमान और आगम आदि किन्हीं प्रमाणों से नहीं जाना जाता है । इसलिये सूक्ष्म आदि एकांतरूप वस्तुयें प्रत्यक्षबुद्धि में प्रतिभासित नहीं होती हैं । यह बात असिद्ध भी नहीं है कि जिससे उसका प्रतिषेधअभाव साध्य करने पर स्वभावानुपलब्धि हेतु सिद्ध न हो सके, अर्थात् सिद्ध ही है। 1 (घटपरमाण्वर्थिनां घटरूपाद्यर्थिनां वा । 2 (तस्य घटस्य)। 3 हे सौगत । 4 तस्य, अथित्वस्य । तत्सत्तामात्रानिबन्धनत्वात् किन्तु मोहोदयहेतुकत्वात् । 5 मोहोवयोपि सर्वत्र विद्यते, तत एवाथित्वमर्थित्वं वा कुतो न प्रसज्यते इत्युक्त आह विशेषेति । 6 तस्य, मोहविशेषस्य । 7 आदिपवेन मिथ्याज्ञानादि । 8 आदिपदेन द्रव्यक्षेत्रभावा गृहीताः। 9 प्रथमभङ्ग विधिकल्पना, द्वितीये प्रतिषेधकल्पना। 10 सत्सामान्यात्तु सर्वैक्यं पृथम् द्रव्यादिभेदतः इत्यादिनयविवक्षा । 11 इति पूर्वमुक्ता त्रयोविंशतितमा कारिका । 12 अतिदेश, उपदेशः । 13 गहना दुनिवारा । 14 बसः । बहुव्रीहिः। 15 ध्यानं परीक्षा । तेन धीराः, स्थिराः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy