SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तृतीय भाग अनेकांत की सिद्धि ] [ ६७ स्तदयोगादित्यनुमानेन' स्वलक्षणमध्यवसीयते इति चेन्न, अत्र हेतोविरुद्धत्वात्, सत्त्वस्य कथंचिन्नित्यानित्यात्मकसूक्ष्मस्थूलात्मकत्वेन व्याप्तत्वात्, सर्वथा नित्यायेकान्तरूपे क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्सत्त्वानुपपत्तेः समर्थनात् । एतेन' स्थूलमेवावयवि द्रव्यं सूक्ष्मावयवरहितं प्रतिभासते इति व्युदस्तं तदनुमानस्यापि' विरुद्वत्वाविशेषात् प्रत्यक्षबाधितविषयत्वाच्च हेतोरतीतकालत्वाव्यवस्थितेः । अत एव नोपमानादावपि 10तत्प्रतिभासनमिति1 नासिद्धं सूक्ष्माद्येकान्तस्य प्रत्यक्षबुद्धावप्रतिभासनं, यतस्तत्रतिषेधे साध्ये स्वभावानुपलब्धिर्न सिध्येत्। । तत्प्रतिषेधे च सिद्धः सूक्ष्माद्यनेकान्तः । [प्रधानगौणव्यवस्था कथं घटते ? इति प्रश्ने सति समादधते जैनाचार्याः । ] 1'तत्र स्वभावान्तरस्य प्राधान्यविवक्षायामाकारान्तरस्य गुणभावः स्यात्, घटोयं परमा से अथवा युगपत् अर्थक्रिया नहीं हो सकती है क्योंकि उन नित्य और स्थूल में सत्त्व का अभाव है। इस अनुमान से स्वलक्षण का निश्चय होता है। __ जैन-नहीं, आपके इस अनुमान में हेतु विरुद्ध है क्योंकि सत्त्व तो कथंचित् नित्यानित्यात्मक से और सूक्ष्म-स्थूलात्मकरूप से व्याप्त है और सर्वथा नित्यादि एकांत में क्रम से या अक्रम से अर्थक्रिया का विरोध होने से उनमें सत्त्व हो ही नहीं सकता है इस बात का समर्थन पहले कर दिया गया है । इसी कथन से जो कहते हैं कि- "अवयवी द्रव्य सूक्ष्म-अवयव से रहित स्थूल ही प्रतिभासित होता है" उनका भी खण्डन कर दिया गया है क्योंकि वह अनुमान भी विरुद्धरूप से समान ही है । प्रत्यक्ष से बाधित को विषय करने वाला होने से हेतु भी अतीतकाल से अवयव स्थित 1 तस्य सत्त्वस्य । 2 अनुमाने। 3 नित्याचे कान्ते सत्त्वानूपपत्तिसमर्थनेन। 4 घटादिकम् । 5 अवयवी अवयवेभ्यः सर्वथा भिन्नः सर्वथा भिन्न प्रतिभासनादिति । 6 सर्वथा भिन्नप्रतिभासनादित्यस्य । 7 अतीतकालत्वाव्यवस्थितिशब्देन कालात्ययापदिष्टत्वं ग्राह्यम्। 8 एतदनुमाननिराकरणात् । 9 आदिपदेनागमादिः। 10 सूक्ष्मावयवरहितस्य स्थूलस्य प्रतिभासनम् । 11 इति हेतोः सिद्धमेव सूक्ष्मायेकान्तस्य प्रत्यक्षबुद्धावप्रतिभासनम् । 12 अपि तु तत्प्रतिषेधे सूक्ष्मायेकान्तस्य प्रतिषेधे साध्ये स्वभावानुपलब्धिः सिध्यत्येव । 13 सूक्ष्माद्यकान्तनिराकरणे स्याद्वादिनां कि फलमिति केनचित्पृष्टे आहुज॑नाः । 'तत्प्रतिषेधे एव' इति पाठान्तरम् । 14 कारिकायाश्चतुर्थं पदं व्याख्याति । तत्र सूक्ष्मस्थूलयोर्मध्ये । अन्यतरः स्वभावः स्वभावान्तरं तस्य । स्थूलस्य सूक्ष्मस्य वेत्यर्थः । एकस्य प्राधान्ये विवक्षिते आकारान्तरस्य, तदितरस्य स्वभावस्य गुणीभाव: स्यादित्यर्थः । (यथा घटस्य प्राधान्ये परमाणूनां (घटावयवानां) घट रूपादीनां वा अप्राधान्यम् । घटरूपादीनां घटावयवानां च प्राधान्ये घटस्याप्राधान्यमित्यर्थः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy