SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ __ ५८ ] अष्टसहस्री [ द्वि० ५० कारिका ३१ [ यदि शब्देन वस्तु नोच्येत तर्हि शब्दोच्चारणं व्यर्थमेव । ] यद्येवं स्वलक्षणमनभिधेयं सामान्यमवस्तूच्यते' इति वस्तु नोच्यते इति स्यात् । ततः कि शब्दोच्चारणेन संकेतेन वा ? गोशब्दोपि गां नाभिधत्ते यथाश्वशब्दस्य। तथा च वस्तुनोनभिधाने मौनं यत्किचिद्वा वचनमाचरेत्', विशेषाभावात् । अथास्ति विशेषः । कथं स्वार्थ नाभिदधीत ? मौनाद्यत्किचनवचनाद्वा' यथार्थाभिधानस्य स्वाभिधानं मुक्त्वा विशेषस्यासंभवात् । न वै परमार्थंकतानत्वादभिधाननियमः', परमार्थंकतानत्वे शब्दानामनिबन्धना न स्यात् प्रवृत्तिरर्थेषु समयान्तरभेदिष्विति' वचनात् । कि तूपादानविशेषादित्यपि [ यदि शब्द वस्तु को नहीं कह सकते हैं तब उनका उच्चारण व्यर्थ ही है ] जैन-यदि इस प्रकार से "स्वलक्षण विशेष-अनभिधेय अर्थात् शब्द द्वारा वाच्य नहीं है और सामान्य अवस्तु है। तब तो वस्तु नहीं कही जाती है, ऐसा हो गया। ऐसी स्थिति में शब्द के उच्चारण से अथवा उसका किसी अर्थ में संकेत करने से क्या लाभ है ? क्योंकि जिस प्रकार से अश्व शब्द गोरूप वस्तु का प्रतिपादक नहीं है तथैव गो शब्द भी अपने गाय अर्थ का कहने वाला नहीं है वह अन्य व्यावत्तिरूप मात्र सामान्य अर्थ का कहने वाला है। उस प्रकार से वस्त का नही होने पर तो मौन ही ले लेना चाहिये, शब्दोच्चारण से क्या प्रयोजन है ? अथवा यत्किचित् भी जो मन में आवे सो बोलते रहना चाहिये क्योंकि मौन रखना या बोलना दोनों ही समान हैं जबकि शब्द अपने अर्थ का कथन ही नहीं करता है। यदि आप बौद्ध कहें कि मौन में और शब्दोच्चारण में कुछ अन्तर है। तब बोले गये गो आदि शब्द अपने अर्थ को क्यों नहीं कहते हैं ? बतलाइये !" मौन से अथवा यत्किंचित् वचन प्रयोग से यथार्थ वचन-सच्चे गो शब्दादि में अपने कथन को 1 हे सौगत यदि क्षणक्षयलक्षणं स्वलक्षणमवाग्विषयं, तर्हि सामान्यमन्यापोहः वस्तुनो भवति । यत एवं ततः शब्दोच्चारणेन कि विकल्पेन किं न किमपि । गौरित्युक्त गोशब्द: गां न प्रतिपादयति । यथाश्वशब्द: गां न प्रतिपादयति । तथा सति किमायातम् । वस्तुनोऽनभिधाने मौनमेव करणीयं सौगतस्य । यद्वा यदृच्छं प्रलपतु । गवादेः स्वाभिधाने पराभिधाने च विशेषो नास्ति । एवं सौगताभिप्रायं प्रतिपाद्य स्याद्वादी स्वमतं व्यवस्थापयति । हे सौगत विशेषोस्ति स विशेषः स्वार्थ कथं न प्रतिपादयति । यथार्थशब्दस्य स्वार्थकथनं मुक्त्वा अन्यो विशेषो नास्ति । गो: शब्दा: गामेव प्रतिपादयति नत्वश्वम् । अश्वशब्द: अश्वमेव प्रतिपादयति न तु गाम् । दि० प्र० । 2 गोः स्वलक्षणम् । दि० प्र० । 3 शब्देन । दि० प्र० । 4 कुर्यात् ब्रूयात् । ब्या० प्र०। 5 मौनाद्यत्किञ्चिद्वचनाद्वति जगन्नाथवादिराजाः। दि० प्र०। 6 स्वार्थाभिधानम् इति पा० । निरूपणम् । दि० प्र०। 7 सौगतः प्रतिपादयति । हे स्याद्वादिन् वै स्फुट शब्दानां नियमात् स्वार्थप्रतिपादननियमो न । नियमे सति शब्दानां प्रवृत्तिरनिबन्धना संकेत निरपेक्षा स्यात् । केष्वर्थेषु स्वलक्षणेषु 'कि' विशिष्टेषु समयान्तरभेदिषु इति वचनात् । इति सौगतसिद्धान्तात् । तर्हि शब्दानां स्वार्थप्रतिपादनं कथं हे सोगत उपादानस्य स्ववासनाया विशेषात् । दि०प्र०। 8 सति । दि० प्र० । 9 संकेत । प्रधानेश्वरादिषु । ब्या प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001550
Book TitleAshtsahastri Part 3
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages688
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy