SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ अस्ति नास्ति भंग ] प्रथम परिच्छेद [ ३२१ संभवतोर्वा । एतेन' वध्यघातकभावोपि विरोधः 2 फणिनकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीयः कथितः, तयोः ' समानबलत्वादित्येतदग्रे प्रपञ्चयिष्यते । [ एकस्मिन्नेव वस्तुनि सामान्यविशेषसदसदादिधर्माः परस्परविरुद्धाः सन्तोपि निरंकुशा: संभवतीति जैनाचार्याः कथयंति ] 'तदेकानेकाकारमक्रमक्र'मात्मकमन्वय' व्यतिरेकरूपं' 'सामान्यविशेषात्मकं 10 सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकाल गोचरमात्मानं परं । (१) सहानवस्था लक्षण ( २ ) परस्पर - परिहार स्थितिलक्षण ( ३ ) बध्यघातकभावलक्षण । ये तीनों प्रकार के विरोध भी सत्त्व और असत्त्व में नहीं पाये जा सकते हैं क्योंकि ये दोनों समानबलवाले हैं इत्यादि । [ एक ही वस्तु में सामान्य- विशेष, सत् असत् आदि धर्म परस्पर विरुद्ध होते हुये भी निरर्गलरूप से संभव हैं इस प्रकार से जैनाचार्य कहते हैं ] इस प्रकार से कोई भी लौकिक अथवा परीक्षक व्यक्ति अपने को अथवा पर को एक और अनेकाकार, अक्रम एवं क्रमात्मक, अन्वयरूप तथा व्यतिरेकरूप, सामान्य, विशेषात्मक सत्-असत् परिणामरूप ( नित्यानित्यात्मक) स्थिति, उत्पत्ति विनाशात्मक स्वप्रदेशनियत और त्रिकाल गोचररूप कथंचित् साक्षात्कार करता है अथवा परोक्ष ज्ञान के द्वारा जानता है। जैसे कि केश और मच्छर आदि में विवेकी मनुष्य और मूढपुरुष केश मच्छर आदि को परोक्ष ज्ञान से जानता है या प्रत्यक्ष विषय करता है । तद्वत् तादृश एक चैतन्यमय सुखादि भेदरूप वस्तु को अपने से भिन्न सजातीय- विजातीय से 1 सहानवस्था न विरोधाभावनिरूपणेन । (ब्या० प्र०) 2 त्रिविधो विरोधो ज्ञेयः सहानवस्थानलक्षणः ॥ १॥ परस्परपरिहार स्थितिलक्षणः || २ || वध्यघातकभाव लक्षण इति || ३ || अत्राह प्रतिवादी सोगतः नन्वेकत्र जीवादी वस्तुनि सत्त्वासत्त्वे द्वे न घटेत एकत्र विरोधसंभवादिति चेत् । नववस्तुनि स्वरूपादिना सत्त्वं पररूपादिना चासत्त्वं घटते । अतः सहानवस्थानलक्षणो विरोधो नास्ति । शीतोष्णस्पर्शवत् । यथैकस्मिन् वस्तुनि शीतोष्णस्पर्शो न स्तः । तथा जीवादौ वस्तुनि सवयोनिषेधो नास्ति । पुनराह स्याद्वादी एकत्रवस्तुनि परस्परपरिहारस्थितिलक्षणविरोधोस्ति परस्परपरिहारेण प्रतीयमानत्वात् । कोर्थः सत्त्वेऽसत्त्वं नास्ति । असत्त्वे सत्त्वं नास्ति । यथैकस्मिन्ना म्रफलादौ रसरूपे द्वेऽपि वर्तते । परन्तु रसे रूपं नास्ति रूपे रसो नास्ति । वध्यघातकभावविरोधो वस्तुनि न विद्यते । सत्त्वासत्त्वयोर्द्वयोः समानत्वात् । यथा फणिनकुलयोर्वध्यघातकभावोस्ति । तथा वस्तुनि नास्ति । उदाहरणम् - इह भूतलमस्ति । घटादिर्नास्ति । प्रत्यक्षेण प्रतीयमानत्वात् । ( दि० प्र० ) 3 पदार्थयोः । ( व्या० प्र० ) 4 सत्त्वासत्त्वयो: । ( दि० प्र० ) 5 का । पर्याय - रहितं नित्यमित्यर्थः । ( दि० प्र० ) 6 नित्यानित्यात्मकं । ऊर्द्धतासामान्य । ( दि० प्र० ) 7 क्रमभाविपर्यायः । ( दि० प्र० ) 8 व्यावृत्तिः । ( ब्या० प्र० ) 9 गोत्वादितिर्यक्सामान्यः । ( दि० प्र० ) 10 खण्डमुण्डादिविशेषम् । पर्याय: । ( दि० प्र० ) 11 अस्तित्त्वं प्रतिषिध्येनाविनाभावीत्यादिकारिकयोर्वा परोक्षम् । स्वशरीरव्यापिनमिति विशेषणं परित्यज्य सर्वाण्यपि विशेषणानि परशब्देन सह संबन्धनीयानि । ( दि० प्र०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001549
Book TitleAshtsahastri Part 2
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy