SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३०२ ] अष्टसहस्र [ कारिका १४ नाच्च' संशयश्च, कथं सत्त्वं कथं चासत्त्वं वस्तुनीति निश्चयानुत्पत्तेः । अत एवात्रतिपत्तिरभावश्चानुषज्यते । ततः प्रतिपादितदोषान् परिजिहीर्षुभि: सर्वं वस्तु तदिष्टं स्यादुभय, न पुनः सर्वथा, स्यात्कारेण जात्यन्तरत्वस्यापि स्वीकरणात् । [ बौद्धः सर्वं वस्तु सर्वथाऽवक्तव्यमेव मन्यते तस्य विचारः ] तर्ह्यस्तीति न भणामि, नास्तीति च न भणामि, यदपि च भणामि तदपि न भणामीति दर्शनमस्त्विति' कश्चित्सोपि पापीयान् । तथाहि । सद्भावेतराभ्यामनभिलापे' वस्तुनः, केवलं मूकत्वं जगतः स्यात्, विधिप्रतिषेधव्यवहारायोगात् । न हि सर्वात्मनान भिलाप्य - स्वभावं बुद्धिरध्यवस्यति । 10 न चानध्यवसेयं प्रमितं नाम, गृहीतस्यापि " " तादृशस्यागृहीत जाता है अतएव इन आठों दोषों को दूर करने की इच्छा रखते हुए सभी वस्तु " स्यादुभयं " कथञ्चित् ही उभयरूप हैं, ऐसा "इष्ट" स्वीकार करना चाहिये । न पुनः सर्वथा, क्योंकि स्यात्कार से जात्यंतर को भी स्वीकृत कर लिया जाता है । भावार्थ-मीमांसक सभी वस्तु को भावाभावरूप उभयात्मक ही मानते हैं अत: इस उभयैकांत की मान्यता में भी एक ही वस्तु में एक साथ विरोधी 'अस्तिनास्ति' धर्म नहीं रह सकते हैं, यदि जबरदस्ती माना भी जावे तो उसमें विरोध, वैयधिकरण आदि आठ दोष आते हैं । इस पर जैनाचार्यों का कहना है कि सभी वस्तुयें कथञ्चित् भावाभावात्मक ही हैं, ऐसा 'कथञ्चित्' शब्द लगा देने से प्रत्येक वस्तु तृतीय-भंग से ही उभयात्मक है सर्वथा ही उभयात्मक नहीं है ऐसा समझना चाहिये । [ बौद्ध सभी वस्तु को सर्वथा अवक्तव्य ही मानता है उसका विचार ] बौद्ध- तब तो "अस्ति" है इस प्रकार से नहीं कहता हूँ और "नास्ति" नहीं है इस प्रकार से नहीं कहता हूँ और जो भी कहता हूँ वह भी नहीं कहता हूँ यही दर्शन - सिद्धान्त ठीक है । जैन - ऐसा कहने वाले आप भी पापीयान् ही हैं । तथाहि 1 व्यतिकरः । ( दि० प्र० ) यथासंख्यं सम्बन्धः सर्वेषां युगपत्प्राप्तिः संकरः परस्परविषयगमनं व्यतिकर इति वचनात् । (ब्या० प्र०) 2 तस्मात्तूर्वोक्तानवस्थाद्यष्टदोषान् परिहर्तुकामैः स्याद्वादिभिः । सर्व वस्तु कथञ्चिदुभयात्मकमभिमतम् । न पुनः सर्वथोभयात्मकम् । ( दि० प्र० ) 3 मीमांसकेन । ( दि० प्र० ) 4 योगाचारो वदति । तृतीयभंगं निराकृत्य चतुर्थभंगमाह । ( दि० प्र० ) 5 अस्तिनास्तीति । ( व्या० प्र० ) 6 मतम् । ( दि० प्र०) 7 अप्रति पादने । ( ब्या० प्र० ) 8 बुद्धिरव्यवस्यत्यनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिरत्यन्तभेदादित्यादिना प्राक् समनन्तरकारिकाव्याख्यानेऽध्यवसायानुत्पत्तेरुक्तत्वात् । ( दि० प्र० ) 9 प्रमेयम् । ( दि० प्र०) ( दि० प्र० ) 11 निर्विकल्पकदर्शनेन गृहीतस्यापि वस्तुनः प्रत्यक्षाभावात् कुतः स्वलक्षणत्वात् वचसः । किञ्चित्प्रमाणग्राह्यं वस्तु अनिश्चयं नहि कस्मात्तादृशस्यानध्यवसायस्य वस्तुनः गृहीतस्याप्यगृहीतसमानत्वं भवति यतः । किम्वत् मूर्च्छा, चैतन्यवत् यथा मूर्च्छाकाले चेतनत्वं गृहीतमप्यगृहीतं भवति । ( दि० प्र०) 1@ ar i Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001549
Book TitleAshtsahastri Part 2
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy