SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भाव एकान्त का निरास ] प्रथम परिच्छेद [ ८१ पञ्चानां बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनसा सह षोडशकस्य गणस्याहङ्कारेऽन्तर्भावस्तस्य च महतिमहतः प्रकृताविति संहारनिवेदनमतिव्याकुलं स्यात् । ततः सर्वमस्वरूपं, स्वेनासाधारणेन रूपेण कस्यचित्तत्त्वस्य व्यवस्थानाघटनात्' । 'तच्च 6"सर्वस्योभयरूपत्वे? तद्विशेषनिराकृते: । 10चोदितो दधि खादेति 11किमुष्ट्र नाभिधावति" इति दूषणास्पदमतावकं मतं, न तव भगवतोर्हतः, 12कथञ्चिदभावापह्नवाभावात् । [ सांख्योऽभावं भावरूपं साधयति तस्य विचार: ] ननु च व्यक्ताव्यक्तयोरितरेतराभावस्य तत्स्वभावस्य14 प्रकृतिपुरुषयोरत्यन्ताभावस्य च तद्रूपस्य महदहङ्कारादीनां प्रागभावस्य च स्वकारणस्वभावस्य महाभूतादीनां प्रध्वंसाभावस्य इस प्रकार वस्तुस्वरूप के नियामक चारों ही अभावों का अभाव होने से कुछ भी वस्तु व्यवस्था सुघटित नहीं होगी। इलोकार्थ-सभी पदार्थों को उभयरूप मान लेने पर अर्थात् "एक का एक में अभाव" इसका लोप होने पर पदार्थ अन्यरूप हो जावेंगे। पुनः किसी ने कहा कि दही खाओ ! तब वह ऊँट को भी खाने के लिये क्यों नहीं दौड़ेगा ? क्योंकि दही और ऊँट में इतरेतराभाव नहीं है अतः दही में ऊँट का अभाव नहीं है और ऊँट में दही का अभाव नहीं है ।।। इसीलिये सर्वथा वस्तु को “सद्भाव रूप" ही मानना यह आपसे भिन्न अन्य-सांख्यादिकों का मत अनेक दूषणों का स्थानस्वरूप है। हे भगवन् ! आप अहंतदेव का मत दूषणास्पद नहीं है क्योंकि आपके यहाँ कथंचित् अभावापन्हव का अभाव है अर्थात् स्याद्वाद मत में कथंचित् अभाव को भी वस्तु का धर्म माना है। [ सांख्य भाव को अभावरूप सिद्ध कर रहा है उस पर विचार ] सांख्य-हमारे यहाँ व्यक्त और अव्यक्त में इतरेतराभाव तत्स्वभाव रूप है और प्रकृति एवं पुरुष में अत्यन्ताभाव-तद्रप ही है। तथैव महान, अहंकार आदि में प्रागभाव का स्वकारण स्वभाव 1 अहंकारस्य । (दि० प्र०) 2 विरुद्धम् । (दि० प्र०) 3 तत्त्वम् । (दि० प्र०) 4 वस्तुस्वरूपनियामकानां चतुर्णामभावानामभावात् । 5 अभावापह्नववादिनां मतम् । 6 महदादेः । (ब्या० प्र०) 7 अभावस्यानङ्गीकारे . सर्वस्य वस्तुन उभयरूपत्वं भवति । घट: पटो भवति तथा सति तस्य विशेषगुणस्य निराकरणं जातम् । तथा सति सर्वम् स्वरूपं भवितुमर्हति सर्वस्योभयरूपत्त्वो तद्विशेषनिराकृते: । (ब्या० प्र०) 8 (अतावक मतं दूषणास्पदमित्यस्य हेतुरयम्)। 9 सर्वस्य तत्त्वस्य व्यक्ताव्यक्तोभय, सदसदुभय, द्रव्यपर्यायोभय,-भावावुभयादिरूपत्वे तयोविशेषस्यान्यतरस्य निराकरणात् । किन्त्वेकरूपत्वे यथा दधि स्वरूपेण सत्तथा पररूपेणापि सत् । (तथा च दधि खाद इति चोदितः प्रेरितः पुमान् उष्ट्र प्रति भक्षितुं कि न धावति-दध्युष्ट्रयोरेकरूपत्वादिति भावः)। 10 प्रेरितः । (ब्या० प्र०) 11 सर्वात्मकत्त्वाविशेषात् । (ब्या० प्र०) 12 स्वरूपाद्यपेक्षया । (ब्या० प्र०) 13 अभावस्यापि वस्तुधर्मत्वेन स्याद्वादिभिः स्वीकारात् । 14 व्यक्ताव्यक्तस्वभावस्य । 15 महदहङ्कारकारणस्वभावस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001549
Book TitleAshtsahastri Part 2
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy