SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ८० ] अष्टसहस्री [ कारिका 8 1"प्रकृतेमहांस्ततोहङ्कारस्तस्माद्गणश्च2 षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि" इति सृष्टिक्रमकथनं विप्रतिषिध्यते । [ प्रध्वंसाभावस्याभावे सर्वेषामनन्तत्वं भविष्यति । ] प्रध्वंसाभावस्यापन्हवे तस्यानन्तत्वप्रसङ्गात्', पृथिव्यादीनि पञ्च महाभूतानि पञ्चसु तन्मात्रेषु 'लीयन्ते--पृथिव्या गन्धरूपरसस्पर्शशब्दतन्मात्रेषु प्रवेशात्, सलिलस्य रसादिषु, तेजसो रूपादिषु, वायोः स्पर्शशब्दतन्मात्रयोः, आकाशस्य शब्दतन्मात्रेनुप्रवेशात्, तन्मात्राणां च [प्रध्वंसाभाव के अभाव में सभी कार्यों का अन्त नहीं होगा ।] प्रध्वंसाभाव का अपन्हव करने पर सभी पदार्थ अनन्त रूप हो जावेंगे। अर्थात् घट में कपाल का न होना प्रध्वंसाभाव है। प्रध्वंसाभाव का अभाव करके घट से कपाल उत्पन्न होते हैं यदि प्रध्वंसाभाव का लोप कर देंगे तो घट अनन्तकाल तक बना रहेगा उसका कभी अन्त नहीं होगा। पुनः पृथ्वी आदि पाँच महाभूत, पाँच तन्मात्राओं में लीन होते हैं। तथाहि-पृथ्वी का गंध, रूप, रस, स्पर्श शब्दरूप तन्मात्राओं में प्रवेश हो जाता है। रसादिक में जल का प्रवेश हो जाता है । रूपादिक में अग्नि का समावेश होता है तथा स्पर्श और शब्दरूप तन्मात्रा में वायु का समावेश एवं शब्द में आकाश का समावेश स्वीकार किया जाता है। पाँच तन्मात्रा, पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय और मन इन सोलह गण का अहंकार में अंतर्भाव हो जाता है । अहंकार का महान् में एवं महान का प्रकृति में समावेश हो जाता है। इस प्रकार से जो आप सांख्यों के मत में संहार क्रम का वर्णन है वह अति व्याकुल हो जावेगा। पुन: सभी वस्तु अस्वरूप हो जावेगी क्योंकि कोई भी पदार्थ 'स्व' अपने असाधारणस्वरूप से व्यवस्थित नहीं रह सकेगा। 1 अस्य व्याख्यानं जगदुत्पादिकाप्रकृतिः प्रधानं बहुधानकं त्रैलोक्यमिति प्रकृतेरभिधानानि । ततः प्रकृतेर्महानुत्पद्यते । आसर्ग प्रलयस्थायिनीबुद्धिर्महान् । ततो महतः सकाशादहंकार उत्पद्यते । अहं ज्ञाता। अहं सुखी। अहं दुःखीत्यादिप्रत्ययविषयः ततो अहङ्काराद्गन्धरसरूपस्पर्शशब्दाः पञ्च तन्मात्रा: स्पर्श नरसन घ्राणचक्षुश्रोत्राणि पञ्चबुद्धीन्द्रियाणि वाकपादपाणिपायूपस्थानि पञ्चकर्मेन्द्रियाणि मनश्चेति षोडशगणा उत्पद्यन्ते । तेषु षोडशगणेषु पञ्चतन्मात्रेभ्यः पञ्चभूतानि समुत्पद्यन्ते तद्यथा गन्धरसरूपस्पर्शशब्देभ्यः पृथ्वी। रसरूपस्पर्शशब्देभ्योर्जलम् । रूपस्पर्श. शब्देभ्यस्तेजः । स्पर्शशब्दाभ्यां वायुः । शब्दादाकाशः समुत्पद्यत इति सृष्टिक्रमः । एतानि चतुर्विशति तत्त्वानि पञ्चविंशतिको जीवः । षविंशतिकः परम् इति निरीश्वरसांख्या: षविंशतिको महेश्वरः सप्तविंशतिकः परम इति सेश्वरसांख्याः इति धर्मवद्धिस्तवव्याख्याने कथितमिहावगन्तव्यम्। (दि० प्र०) 2 आसर्गप्रलयस्थायिनी बुद्धिर्महान् । 3 पञ्चतन्मात्रेभ्यः। 4 पञ्चभ्यो गन्धादिभ्यस्तन्मात्रेभ्यः पञ्चभूतानि । (दि० प्र०) 5 विरूध्यते । 6 महदहंकारादेविकारस्यनित्यत्त्वं प्रसजति । (दि० प्र०) 7 अनन्तत्त्वं कथमित्त्युक्ते आह । (दि० प्र०) 8 अतः सांख्या. भ्युपगतं संहारनिवेदनम् । (दि० प्र०) 9 लयं प्ररूपयति । (ब्या० प्र०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001549
Book TitleAshtsahastri Part 2
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy