SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मंगलाचरण का महत्त्व और ग्रन्थकर्ता का उद्देश्य ] प्रथम परिच्छेद [ मंगलाचरणस्य महत्त्वं ग्रन्थकर्तुरुद्देश्यञ्च ] श्रेयः श्रीवर्द्धमानस्य परमजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलवाचश्च संस्तवनमाप्तमीमांसितस्यालङ्करणे तदाश्रयत्वादन्यतमासम्भवे तदघटनात् । 'तद्वृत्तिकारैरपि तत एवोद्दीपीकृतेत्यादिना तत्संस्तवनविधानात् । 'देवागमेत्यादिमङ्गलपुरस्सरस्तवविषयपरमाप्तगुणातिशयपरीक्षामुपक्षिपतैव स्वयं श्रद्धागुणज्ञतालक्षणं प्रयोजनमाक्षिप्तं' लक्ष्यते । तदन्यतरापायेऽर्थस्यानुपपत्ते:13 1 14शास्त्रन्यायानुसारितया तिथवोपन्यासात् *। इत्यनेन6 । मंगलाचरण का महत्त्व और ग्रन्थकर्ता का उद्देश्य ] श्री वर्धमान भगवान, समस्त तीर्थंकरों का समुदाय, श्री समन्तभद्र स्वामी और उनके निर्दोष वचन रूप स्तुति का संस्तवन ही कल्याणकारी है, क्योंकि आप्तमीमांसा की टीका करने में वे सब आश्रयभूत हैं। इनमें से एक किसी की भी स्तुति न करने से इसकी टीका नहीं हो सकती है। इस आप्तमीमांसा की प्रथ की प्रथमतः वत्ति (टीका) करने वाले श्री भटाकलंक देव ने भी इसी विषय को अष्टशती नामक टीका करते समय "उद्दीपीकृत" इत्यादि श्लोक के द्वारा मंगलाचरण किया है । तथैव "देवागम" इत्यादि मंगल-पूर्वक स्तुति के विषय को प्राप्त, परम आप्त भगवान के 'गुणातिशय को परीक्षा को स्वीकार करते हुए श्री समन्तभद्र स्वामी ने स्वयं अपनी श्रद्धा और गुणज्ञता लक्षण प्रयोजन को सूचित किया है, ऐसा जाना जाता है। क्योंकि श्रद्धा और गुणज्ञता इन दोनों में से किसी एक के अभाव में देवागम स्तव में परीक्षा लक्षण अर्थ नहीं बन सकता है। अत: आचार्य पूर्वशास्त्र के आधार से हो अर्थात् तत्त्वार्थसूत्र का अवलंबन लेकर ही टीका करते हैं * । इस कथन से ग्रंथकार ने स्वरचित एवं स्वरुचि-विरचित शास्त्र का परिहार किया है। ___1 ननु चेष्टदेवतामभिष्टुत्यैव सर्वेपि शास्त्रकृतः शास्त्रमुपक्रमन्ते न पुनःस्तुत्यस्तोतृस्तुतीस्तत्त्रयस्तोत्रमिदं शास्त्रादौ भगवता सूचितं कथं सौन्दर्यमास्कन्दतीत्याशङ्कायामाह श्रेय इत्यादि । 2 इदं साध्यम् । अनेन श्लोकवर्त्यभिवन्द्यशब्द: संस्तवनार्थ एव न तु प्रणमनार्थ इति प्रकाशितः (तम्) । अनेनोपकारकरणार्थं स्तुत्यादित्रयसंस्तवनं कृतमिति प्रकाशितं श्रेयोमार्गस्य संसिद्धिरित्यादी तथैव श्रवणात् । अतएव तदाश्रयत्वात्तदन्यतमासम्भवे तदघटनात् अनेन सम्मितिर्दशिता भाष्यादिपद्यद्वयस्याभिप्रायश्च सूचितः, भाष्यानुसारेणवालङ्कारः क्रियते इति च प्रकाशितः (तम्)। 3 पक्षः। 4 ननु चास्यालङ्करणस्य स्तुत्यस्तोतस्तुतिनिमित्तकत्वेपि तत्र तत्त्रयस्तोत्रेण श्रेयसा भाव्यमिति कोयं नियम इत्याशङ्कायामाह तद्वृत्तिकारैरपीत्यादि । भट्टाकलङ्कदेवैः। 5 नन्वस्य भगवतः समंतभद्रस्य समंतभद्रादयस्तिस्र एव कृतयः श्रयन्ते न तु शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितं नाम कृतिस्तस्मात्कथमियं प्रतिज्ञा सुघटनामटतीत्युक्ते वक्ति देवाग मेत्यादि । मोक्षमार्गस्य नेतारमित्यादि। 6 स्वीकुर्वता समन्तभद्रस्वामिना। 7 स्वस्य समन्तभद्रस्य । 8 प्रेरकत्वं वाऽऽराध्यत्वेन ज्ञानं भक्तिस्तत्रात्यन्तमनुरागः श्रद्धा। 9 कटाक्षिसंसूचितमित्यर्थः । प्रतिज्ञातम् । स्वीकृतम् । सामर्थ्य नोपपन्नम् । संगृहीतम् । 10 (यत:) प्रयोजनाभावे शास्त्रकरणं न स्यात्। 11 तयोः श्रद्धागुणज्ञतयोमध्ये एकस्याभावे। 12 परीक्षालक्षणस्य । देवागमस्तवस्य । 13 प्रयोजनानुसारेण शास्त्रकरणं घटते । 14 अनुपपत्तिः कूत इत्याह पूर्व शास्त्रानुसारितया। 15 ग्रन्थकारस्य तत्त्वार्थशास्त्रप्रसिद्धानुसारित्वेन स्वोपक्रान्तत्वस्वरुचिविरचितत्वपरिहारलक्षणप्रयोजनेन मङ्गलपुरस्सरस्तवविषयेत्यादिप्रकारेणवोपन्यासात । अन्यथानुपपत्तिप्रकारेण परीक्षात्वेन वा। 16 बत्ति ग्रन्थेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001548
Book TitleAshtsahastri Part 1
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1889
Total Pages528
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy