SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्री मंगलाचरण का विशेषार्थ श्री समंतभद्र स्वामी को नमस्कार करके यह आप्त मीमांसा की टीका मेरे द्वारा अलंकृत की जाती है। [ अथवा तीसरा अर्थ-यहाँ आप्तमीमांसा को नमस्कार करते हैं। 1 इस आप्त मीमांसा स्तुति को मैं नमस्कार करता हूँ। कैसी है वह स्तुति ? "अनिन्द्यवाचं" प्रत्यक्षादिप्रमाणों से अबाधित एवं पूर्वा पर विरोध से रहित वचन जिसमें हैं। पुनः कैसी है ? "श्री वर्धमानं" जो स्यात्कार लक्ष्मी से वृद्धि को प्राप्त-अभ्युदयशील है। पुनः कैसी है ? “समन्तभद्र" सब तरफ से भद्र-कल्याण स्वरूप है, सभी के हृदय को आल्हादकारी तत्व स्वरूप आगम वो ही अमृत उसके निर्झर से जो रमणीय है। पुनः यह स्तुति कैसी है ? "उद्भूत बोध महिमानं ।" जिसमें अनेकांत तत्व की महिमा प्रगट अर्थात पाप रूप एकान्तवाद वही हुआ अंधकार, उसको नाश करने में प्रचंड सूर्य के समान जिसमें ज्ञान है । इन विशेषणों से विशिष्ट इस आप्तमीमांसा स्तुति को नमस्कार करके, शास्त्र जो तत्वार्थ सूत्र है उसके प्रारम्भ में रचित जो मंगलाचरण स्तुति “मोक्षमार्गस्य नेतारं भेत्तारं कर्म भूभृतां" आदि इस स्तुति के विषय को प्राप्त जो आप्त - भगवान् उनकी मीमांसा-परीक्षा जिसमें है ऐसी यह आप्तमीमांसा नामक स्तोत्र की टीका मेरे द्वारा अलंकृत की जाती है। तम् । भूयोपि कीदृशम् ? अनिन्द्यवाचम् । अनिन्द्या सप्तभङ्गीसमालिङ्गिता वागाप्तमीमांसास्तुतिर्यस्य तम् । अनेन स्याद्वादविद्याधिपत्यं भव्याकलङ्कभावाविर्भावनावैदग्ध्यं तीर्थप्रभावनाप्रागल्भ्यमिति विशेषणत्रयेण तीर्थमित्येतदादौ कृत्त्वेत्येतदन्ते वृत्तांशे वाक्यत्रयोपर्शितं सूरेविशेषणत्रयं संबोधितम् । तत्राद्येन विशेषणेन सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधेरुद्धृत्यैतद्वाक्यमाश्लिष्टं भगवानयमाचार्यः स्याद्वादविद्याविभवाधिपतिस्तद्विद्यामहोदधेरुद्धत्य प्रकरणमारचयितृत्वात् । यथा सकलश्रुतविद्यामहोदधेरुद्धत्योत्तराध्ययनप्रकरणमारचयन् भद्रवाहस्तद्विद्याविभवाधिपतिरित्युपपादनात । द्वितीयेन भव्यानामकलङ्कभावकृतये काले कलावित्येतदिष्टं स्पष्टम् । तृतीयेन तीर्थं प्राभावीत्येतदपक्षिप्तमिति । विशेष्यं तु प्रसिद्धमेव । अथवाभिवन्द्य । कम् ? अनिन्द्यवाचम् । अनिन्द्या प्रमाणाबाधा पूर्वापरविरोधविधुरा वाग्व्याहृतियस्मिन्नसावनिन्द्यवाक प्रस्तुतत्वात् समन्तभद्राचार्यकृतिराप्तमीमांसास्तवस्तम् । अनेन गामिति विशेष्यमालिङ्गतम् । कीदक्षम् ? श्रीवर्द्धमानम् । श्रिया नानाभङ्गीभावसुव्यक्तमूर्त्या स्यात्कारलक्ष्म्या वर्द्धमानमभ्युदयमानम् । अनेन सप्तभङ्गीविधिमिति विशेषणमुपगूढम् । भूयः कीदृशम् ? समन्तभद्रं समन्तात्सर्वतो भद्रं सहृदयहृदयाल्हादितत्त्वागमसुधासारनिष्यन्दिसूक्तिरमणीयमिति यावत् । अनेन स्याद्वादामृतभिणीमिति विशेषणं परिरब्धम् । अनेकान्ततत्त्वाकलनात्मना पीयूषण सान्तस्सारमिति गोशब्दस्य धेन्वर्थवत्तितामभिसमीक्ष्य प्रतिपादनात् । भूयोपि कीदृशम् ? उद्धृतबोधमहिमानम् । उद्भूतो बोधस्यानेकान्ततत्त्वप्रकाशस्य महिमा दुरितकान्तवादतमस्काण्डखण्डने प्रचण्डिमा यस्माद्विनेयानां तम् । अनेन प्रतिहतकान्तान्धकारोदयामिति विशेषणं परिष्वक्तम् । गोशब्दस्य दीप्त्यर्थविषयतामाकलय्य निवेदनात् । शास्त्रं तत्त्वार्थसूत्रं तस्यावतार: प्रारम्भस्तस्मिन् रचिता यासौ स्तुति “ोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तार" मित्यादिस्तस्या गोचरो विषयोसावाप्तस्तस्य मीमांसितं या। अस्मिन् श्लोके पूर्वार्द्धन भाष्यादिपद्यद्वयार्थः उत्तरार्द्धन प्रथमभाष्यार्थश्च सङगृहीतः समस्तः । सूत्रार्थों वर्ण्यते यत्र वाक्यः सूत्रानुगामिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001548
Book TitleAshtsahastri Part 1
Original Sutra AuthorVidyanandacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1889
Total Pages528
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy