________________
५४५ दर्शनं देवदेवस्य, दर्शनं पापनाशनम् । दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ।। ७॥ अन्यथा शरणं नास्ति, त्वमेव शरणं मम । तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ॥ ८ ॥ प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥९॥ सरसशान्तसुधारससागरं, शुचितरं गुणरत्नमहाकरम् । भविकपङ्कजबोधदिवाकर, प्रतिदिनं प्रणमामि जिनेश्वरम्।।१०॥ अद्य मे सफलं जन्म, अद्य मे सफला क्रिया। शुभो दिनोदयोऽस्माकं, जिनेन्द्र ! तव दर्शनात् ॥११॥ न हि त्राता नहि त्राता, नहि त्राता जगत्त्रये । वीतरागसमो देवो, न भूतो न भविष्यति ॥१२॥
[१८] प्रभुके सम्मुख बोलनेके दोहे प्रभु-दरिसण सुख-सम्पदा, प्रभु-दरिसण नवनिध । प्रभु-दरिसणथी पामिये, सकलपदारथ सिद्ध ॥१॥ भावे जिनवर पूजिये, भावे दीजे दान। भावे भावना भाविये, भावे केवलज्ञान ।। २ ।। जीवडा! जिनवर पूजिये, पूजानां फल होय । राम नमे परजा नमे, आण न लोपे कोय ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org