SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५४४ स्मृतिमें भुवनकी क्षेत्रान्तर्गतता होनेसे तत्त्वसे तो भुवनदेवताकीस्मृति प्रतिदिन होती ही है, तो भी पर्वके दिन उनका बहुमान करना। १३. स्तवनके स्थानपर 'अजिय-संति-थओ' और 'शान्तिस्तव'के स्थानपर 'बृहच्छान्ति' बोली जाती है, वह पर्वके दिन भावकी विशेष वृद्धिके लिये समझनी। [१७] मङ्गल-भावना मङ्गलं भगवान् वीरो, मङ्गलं गौतमः प्रभुः । मङ्गलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मङ्गलम् ।। १ ।। नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥ २॥ ॐकारं बिन्दुसंयुक्त, नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव, ॐकाराय नमो नमः ॥ ३ ॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठका मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ।। ४ ।। पाताले यानि बिम्बानि, यानि बिम्बानि भूतले। स्वर्गेऽपि यानि बिम्बानि, तानि वन्दे निरन्तरम् !! ५!। जिने भक्तिजिने भििजने भक्तिदिने दिने। सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001521
Book TitlePanchpratikramansutra tatha Navsmaran
Original Sutra AuthorN/A
AuthorJain Sahitya Vikas Mandal Vileparle Mumbai
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages642
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Worship, religion, & Paryushan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy