SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९२ हंसांसाहत-पझरेणु - कपिश - क्षीरार्णवाम्भोभृतैः, कुम्भैरप्सरसां पयोधर-भर-प्रस्पर्धिभिः काञ्चनैः । येषां मन्दर-रत्नशैल-शिखरे जन्माभिषेकः कृतः, सर्वैः सर्व-सुरासुरेश्वरगणस्तेषां नतोऽहं क्रमान् ॥२॥ ( स्रग्धरा ) अर्हद्वक्त्र-प्रसूतं गणधर-रचितं द्वादशाङ्गं विशालं, चित्रं बह्वर्थ-युक्तं मुनिगण-वृषभैर्धारितं बुद्धिमद्भिः । मोक्षाग्रद्वारभूतं व्रतचरण-फलं ज्ञेय-भाव-प्रदोपं, भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम् ॥३॥ निष्पङ्क-व्योम-नील-द्युतिमलसदृशं बालचन्द्राभदंष्ट्र, मत्तं घण्टारवेण प्रसृत-मदजलं पूरयन्तं समन्तात् । आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी, यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम् ॥४॥ शब्दार्थस्नातस्य-स्नान कराये हुए, स्नात- | करनेसे उत्पन्न अद्भुतरसको ___ अभिषेक कराये हुए। भ्रान्तिसे । अप्रतिमस्य-अनुपम, अद्भुत । रूप-सौन्दर्य । आलोकन-अवमेरुशिखरे-मेरुपर्वतके शिखरपर । लोकन, देखना। विस्मयशच्या-इन्द्राणीने । आश्चर्य, अद्भुत । आहृतविभोः-अर्हदेवके, प्रभुके। उत्पन्न हुआ। रस-उत्कट शैशवे बाल्यावस्थामें। भाव । भ्रान्ति-भ्रम । रूपालोकन - निस्मयाहृत - रस भ्रमच्चक्षुषा-घूमते हुए नेत्रवाली, -भ्रान्त्या-रूपका अवलोकन । चञ्चल बने हुए नेत्रोंवाली। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001521
Book TitlePanchpratikramansutra tatha Navsmaran
Original Sutra AuthorN/A
AuthorJain Sahitya Vikas Mandal Vileparle Mumbai
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages642
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Worship, religion, & Paryushan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy