SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [ ३८ ] આચાય જીવદેવસૂરિ–રચિત [ पं. ] वैतालिकम् । जिन कृत-कल्पवृक्ष - शोभं नमत क्रिया | तीर्थकृतः कल्पवृक्षस्य च श्लेषः अस्य लक्षणम् - " उपमानेन य[ त् ] तत्त्वमुपमेयस्य साध्यते । गुण-क्रियाभ्यां नाम्ना च, लिष्टं तदभिधीयते ॥ तश्च त्रिविधं सहोक्तिश्लेषः, उपमा - हेतु - निर्देशाच्च । तत्रेह सहोक्ति-लषः । बहुविधानि कुसुमानि यस्मिन् जिने कल्पवृक्षे च । सुख हेतुत्वात् सुखः, सुखश्चासावभिरामश्च तम् । मनसा परिचिन्तितः 'शंसि तो दत्तः फलौघो येन जिनेन कल्पवृक्षेण च । तथा कनकमयानि विभूषणानि यस्य, भगवतः कल्पवृक्षस्य च । कल्पवृक्षोऽपि सुवर्णमयानि विभूषणानि वहति । तमेवम्भूतं जिनं नमत इति ॥ ५० ॥ २ नमत इति (यू. म. ) यहु प्रहारना हुसुभोवाणा, सुम-२४, अभिराम ( मनोहर ), भन - चिंतित इस सभूने आपनार, उनउभय विभू ષણાને વહન કરતા, કલ્પવૃક્ષની શોભાને ધારણ કરતા (કલ્પવૃક્ષ જેવા) જિનને તમે નમન કરો. ૫૦ ܕܕ [ गाथा ] ।। पास - डिएहिं सोहसि, मुणिवइ ! जवयंकुराण विहेहिं । मरगअ - वेढेहि व, विफुरंत - बहलुद्ध - किरणेहिं ॥ [ ५१ ॥ ] [ पं] यवाङ्कुर - निवहैः पार्श्व-स्थितै [ : ] शोभसे त्वं हे मुनिपते ! मरकत - पे (वे ) ढकैरिव विस्फुरद - बहल - किरणोर्ध्वकिरणैर्यथा शोभसे, तद्वद् यवाङ्कुर - निवहैरिति ॥ ५१ ॥ Jain Education International (शू. अ.) हे भुनियति ! (निन ! ) विस्कुरायभान (श्रमता) બહેાળાં ઉપર જતાં કિરણેાવાળા જાણે મરકતના વેઢા હાય, તેવા જણાતા પાસે રહેલા જવારાના સમૂહવડે તમે શાલા છે. ૫૧ १ ता. संसि० । २ ता. ४९ ३ ता. ५० / For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy