SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [36] अनन्तरं च बलि-विधानं तन्नोक्तम् , तस्य सामर्थ्यलभ्यत्वादिति। ___ (भू. .) [ते पछी मलि-विधान डाय छ, पण ते ध्यु नथी; ४१२६५ ते सामथ्यथा प्रात ४२ २४ाय छे. ] [ गाथा ] अहिअं विलेवणामोय-बहल-पडिबद्ध-गंध-सुहआई । कुसुमाई णिअय-णीसास-वासिआईपिव वहन्तं ॥५२॥] [पं. ] गाथा । कुसुमार्चनमुक्तमपि स्तुत्यर्थ पुनरप्याह- कुसुमानि वहन्तम् अधिकमत्यर्थम् । विलेपनामोदेन बहलः प्रति. बद्धो, यो गन्धः, तेन सुखदानि हर्षोत्पादकानि निज-निःश्वासवासितानीव बहमानं 'नमत' इति क्रिया वक्ष्यमाणा ॥ २५२ ॥ (भू. २५.) [ उसुमा १२१ अर्थन ४ डावा छतi स्तुति माटे ३२॥ ५५ ४ छ-] विवेपनन मामाह (सुगध) 43, બહાળી જોડાયેલી-મિશ્રિત થયેલી ગન્ધવડે અધિક સુખદ, હર્ષ ઉત્પન્ન કરનારાં, જાણે પિતાને [સુગધી] નિ:શ્વાસથી સુવાસિત થયેલાં હોય તેવાં કુસુમાને વહન કરતા જિનને તમે નમન કરે. પ૨ [गाथा ] मणहर-बालायव-लच्छि-सच्छमुद्दाम-कुंकुम-रसेण । विप्फुरिअ-निअअ-देह-पहा-णिवहेण व विलितं ॥५३॥] [पं.] गाथा। कुंकुम-रसेन विलिप्तं जिनं नमत । मनोहरा चासौ बालातप-लक्ष्मीश्च तत्-समस्तत्-तुल्यो यः कुंकुमरसः, तेन १ ता. स्वास- । २ ता. ५१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy