SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [ 3 ] આચાય જ્વદેવસૂરિ–રચિત (ગૂ. અ.) જાણે જિનના લાવણ્યના મત્સરવડે હોય તેમ તે લૂણ, જેમ જેમ જલવડે બૂઝાવવામાં આવે છે; તેમ તેમ તડતડ થઇને ફ્રૂટે છે, તે તમે જુએ. ૪૬ [ गाथा ] आरत्तिअं निअच्छह, जिणस्स धूम - कसिणा गरु- च्छायं । पासेसु भमइ निज्जिय-संगमय - विदिण्ण-दिट्ठि व्व ॥ [ ४७ ] [ पं. ] जिनस्य आर ( रा ) त्रिकं पश्यत । धूमेन कृष्णागरुच्छाया यस्मिन् तदार (रा)त्रिक पार्श्वयोर्भ्रमति । निर्जितश्चासौ सङ्गमकश्च तत्र विदत्ता दृष्टिर्येन तदारात्रिक भ्रमति ॥ ४७ ॥ १ " (ગ્ અ.) ધૂમવડે કૃષ્ણાગરની છાયાવાળી, જિનની આરતીને તમે જુએ; જે, પરાભવ પામેલા સંગમક ( અસુર) તરફ આપેલી દૃષ્ટિ હાય, તેવી તે બન્ને બાજૂ ભમે છે. ૪૭ [ गाथा ] पसमेउ वो भवंतर - समज्जियं कम्म - रेणु-संघायं । आरत्तिय - मग्ग - लग्गा उच्छलंती सलिल - धारा || [ ४८ || ] सा [पं.] आरत्रिकात् पृष्ठतः सलिल-धारा उच्यते । सलिल - धारा भवान्तर- सञ्चितं कर्म - रेणु - सङ्घातं प्रशमयतु वो युष्माकमिति क्रिया । आर ( रा ) त्रिकस्य मार्गः पृष्ठं तत्र लग्ना ३ उच्छलन्ती नितरां सा सलिलधारा पतती (न्ती ) ॥ ૪ ४८ ॥ (शू. म. ) [ भारतीनी पाछण सलिल-धारा देवाय छे- ] १ ता. ४६ । २ ता. आरत । ३ ता. उत्सलं । ४ ता. ४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy