SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [३५] [गाथा ] उयह पडिभग्ग-पसरं, पयाहिणं मुणिवई करेऊण । पडइ स-लोणतण-लज्जिअं व लोणं हुअवहंमि ॥[४५॥] [पं. ] मुनीनां पतिर्मुनिपतिस्तं प्रदक्षिणं मुनिपतिं कृत्वा प्रतिभग्नप्रसरं लवणं प्रतिभग्न: प्रसरो यस्य तत् प्रतिभग्नप्रसरं । तञ्चैव किल गम्यते-" ममैव लावण्यं " यावच्च तीर्थकृतः सम्बन्धि लावण्यं दृष्ट्वा लज्जित लवणं न किश्चिन्मदीय(यं) लावण्यम,' अत: स्वलावण्यलज्जितं लवणं पतति । क्व ? हुतभुजि । एतत् पश्यत इति ॥ ४५ ॥ (भू. २१.) [वे सूर उतारवामां आवे छे, ते ४ छ-] જેને પ્રસર (ગર્વ) ભાંગી ગમે છે, એવું લૂણ, જાણે પિતાના લૂણપણ(લાવણ્ય)થી લજિજત થયું હોય તેમ “મારું લાવણ્ય કાંઈ પણ નથી. એવી રીતે વિચારી તે લૂણ મુનિ પતિ-(જિનભગવાન ને પ્રદક્ષિણ કરીને અગ્નિમાં પડે છે, તે તમે જુએ. ૪૫ [गाथा] जह जह य विज्झ विज्जइ, जलेण तह तह निअच्छह ससई । जिण-लोण-मच्छरेण व, फुट्ट लोणं तडयडस्स ॥[४६॥] [पं. ] तदिदानी लवणं स्फुटति । कुतः ? जिनलावण्यमत्सरेणेव जिनस्य लावण्यं, तेन जिनलावण्य-मत्सरेणेव स्फुटति । यथा यथा विध्याप्यते निर्वाप्यते जलेन तथा तथा तटतटस्य स्फुटति । अव्यक्तानुकरणमेतत् , सशब्दं क्रियाविशेषणमेव तत् । तटतटस्य स्फुटति [स]शब्द मिति ॥ ४६॥ १ ता. ४४ । २ ता. ४५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy