SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [३४] આચાર્ય છવદેવસૂરિ–રચિત [पं. ] हे जिनेन्द्र ! जनानां मनांसि तानि हरतीति जनमनोहरः सन् विराजसे । प्रकर्षेण विकसितश्चासौ चम्पकश्च तच्छाया (यः) तद्वर्णः सन् साम्प्रतमुपमीयते वसन्त इव । 'निम्महिय' देश्य पदम् , निर्गच्छत-सुरभि-परिमलानि कुसुमानि यस्मिन् 'साहारे' 'साहार आम्रः' [ ] वसन्त इव त्वं विराजसे ।। ' ४३ ॥ (ગૂ. અ.) હે જિનેન્દ્ર ! ઉત્કૃષ્ટ રીતે વિકસ્વર થયેલા ચંપકની કાંતિ જેવા વર્ણવાળા જન-મન-હર એવા તમે, સુગંધી પરિમલसुभाथी युटत “सन्त ऋतु वा शामा छ।. ४३ [गाथा ] महुमासस्स व पेच्छह, जिणस्स पसरंत-सुरहि-गंधाई । लंघेइ भमर-भमरावलि व कुसुमाइं धूम-सिहा ।।[४४।। [पं.] धूम-शिखा जिनस्य कुसुमानि लङ्घयति आक्रामतीत्यर्थः, भ्रमराव लिरिव । यथा मधुमासस्य चैत्रस्य कुसुमानि सुरभिगन्धानि शोभनगन्धानि भ्रमरावली लङ्घयति । भ्रमणशीला भ्रमरा ये तेषां आवली पंक्तिः सा यथा कुसुमानि आक्रामति तद्वद् धूमावलिर्जिनस्य कुसुमानि लङ्घयतीति ।। २ ४४ ॥ (यू. म.) मधुमास (चैत्र) रेवा लिनन (निने याaai) ५सरती (साती) सुगवाणां सुभाने, ममती सभराએની આવલિ (પંક્તિ) જેવી ધૂમ-શિખા ઓળંગે છે (આક્રમણ ४२ छे.)-ते तमे मे.. ४४ अधुना लवणावतारकम् , तदाह १ ता. ४२ । २ ता. ४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy