SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [२८] [पं.] उपवि(चित्रकवृत्तम् । हे वीर ! तव वदनं कृतः कुंकुम-रागो यस्मिन् । राग एव रागकं — स्वार्थे कन्-विधानात् ' तं कृत्वा सन्ध्याऽऽतर-रञ्जितमिव साम्प्रतमुत्प्रेक्ष्यते। अस्याश्च लक्षणम्“ उवमाए य संजुत्तं, जे चिय किरियं भणंति तज्जायं । णिजइ सद्देण कहिंचि, संजय सा उ उववे' क्खा ॥" चन्द्र-बिम्बमिव भाति तव वदनम् । चन्द्र-बिम्ब विशेष्यते-शर दि उद्गत शरदुद्गतं सौम्यं चारु रूप यस्य चन्द्रबिम्बस्य, तेन चन्द्रबिम्बेनोत्प्रेक्ष(क्ष्य)ते कुंकुम-विलिप्त भगवतो वदनमिति ॥ ३ ३६ ।। ( यू ५.) [वे भगवानने यहन-उभ(स२ ) वडे વિલેપન કરાય છે. અથવ કુંકુમ-જલ (કેસર-મિશ્રિત પાણ)વડે स्नान :शवाय छे, ते छ-] હે વીર ! કુંકુમ(કેસર)ના રાગથી રંજિત (વિલેપન કરાયેલું) તમારું વજન (મુખ), જાણે સંધ્યાએ રંજિત કરેલું હોય તેવું શોભે છે; અથવા શરદુ તુમાં ઉગેલ-સૌમ્ય મનોહર રૂપવાળું, ઉદય પામતું ચંદ્રનું બિબ હોય? તેવું શેભે છે. ૩૬ [गाथा] तुह संगयंग-संगम-परमपवित्तेहिं मज्जण-जलेहि । संभावि(रि)ज्जइ कअ-पत्थिवाभिसेओ वसुमईए॥ [३७॥ [पं. ] तव मजन-जलैः कृतः पार्थिवाभिषेकः पृथिव्या स्मार्यते। सङ्गतानि च तान्यङ्गानि च, तैः सङ्गः सम्पर्कः वज्रऋषभनाराच-संहननत्वात् , तेन सङ्गताङ्ग-सङ्गमेन परमपवित्रैः मज्जनजलैः पृथिव्या स्मार्यते। 'अधीगर्थदयेषां कर्मणि[पा.२-३.५३] इति षष्ठी। कृतपार्थिवाभिषको भगवानिति ॥ ५ ३७ ।। १ ता. पेक्खा । २ ता. सर । ३ ता. ३५। ४ ता. थिव्याः । ५ ता. ३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy