SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [ 30 ] આચાય જીવદેવસરિ–રચિત ( गू.. ) તમારાં સંગત અંગોનાં સંગમથી પરમ પવિત્ર થયેલાં, સ્નાત્ર જલ દ્વારા પૂર્વે કરાયેલા રાજ્યાભિષેક પૃથ્વીવડે ( शिवडे) सौंलाराय छे. 3७ [ वसन्ततिलकवृत्तम् ] विच्छूढ - माणस - 'णिवास-विसंठुलेण, मक्ख अम्मि परिवढि - मच्छरेण । राएण कुंकुम - रस-च्छल - संठिएण, रोसेण घेइ व वीरजिणिंद ! रूवं ॥ [ ३८ ॥ ] 2 [पं.] वसन्ततिलकवत्तम् । अस्य व्याख्या- हे वीर- जिनेन्द्र ! तव रूप रागेण कुंकुम - रस- च्छल - संस्थितेन रोषेणेव गृह्यते तत्र रूपमिति क्रिया । कस्मिन् काले ? मोक्षं गते भगवति परिवर्धितो मत्सरो यस्य । कस्मात् मत्सरः ? यतो यस्माद् विक्षिप्त - मानस- निवास - विसंस्थुल: । मन एव मानसं 'स्वार्थिको णः [ 'प्रज्ञादिभ्यश्च पा. ५-४-३८ ]प्रज्ञादिपाठात् विक्षिप्तोऽपनीतो मानस - निवासो यस्य तेन विसंस्थुलो दु[ : ] स्थः । तेन रागेण, चैतसिकधर्मत्वाद् रागस्य, भगवतो मनोद्रव्यस्याभावात् केवली छलो व्याजः भगवान् अतस्तेन रागेण कुंकुमरसस्य च्छलः कुंकुमरस - व्याज - स्थितेन इत्यर्थः । तेन रागेण रोषेणेव गृह्यते भागवतं रूपमिति ॥ > ૪ ३८ ।। Jain Education International " (गू. अ. ) हे वीर भनेन्द्र ! तमो मोक्षमां तां मनोનિવાસ દૂર થવાથી વિહ્લલ થયેલા રાગે જાણે રાષવડે અત્યન્ત १ ता. वावास | २ ता. वट्टि । ३ ता. यातो । ४. ता. ३७ । For Private & Personal Use Only " www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy