SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [२८] आया ववभूरि-२थित (पू. स.) ५सरता (साता) यहनना मनसावडे સમૃદ્ધ એવું સ્નાત્ર-જલ મેહુ-મદના પડલને ૫ખાલી તમારાં शनने ( हष्ट-सभ्यत्वने) निभग ४३।. ३४ [गाथा ] उअह जिणे मलमि व, परिवढिय-बहल-चंदणुच्छाए । मसिण-वलया भुअंगि' व्व, भमइ अंगेमु धूम-सिहा ॥ ३५॥ [ पं. ] पुनश्च धूपः । जिने भगवति धूम-शिखा अङ्गेषु भ्राम्यति भुजङ्गीव मलये 'उयह ' पश्यत । उत्प्रेक्षा- यथा मलयपर्वते भुजङ्गी भ्राम्यति । परिवर्धिता बहला चन्दन-च्छाया यस्मिन् मलये, भगवति च तत्र भ्राम्यति ' मसिण-वलया' मसृणं निबिड वलयं यस्या भुजङ्ग्या धूम-शिखायाश्च श्लेषः । सैवम्भूता भुजङ्गीव धूम-शिखा भ्राम्यति ।। [३५ ।।] (यू. म.) [शथी धू५-] અત્યન્ત વૃદ્ધિ પામતા બહલ (બહાળી ) ચંદન-કાંતિવાળા મલય–પવત જેવા જિન ઉપર, તેમનાં અંગે ઉપર ધૂપની ધૂમ-શિખા, સુંવાળી વલયાકાર કરતી નાગિણું હોય, તેવી રીતે ભમે છે તે તમે જુએ. ૩૫ ___साम्प्रतं चन्दन-कुङ्कुम-विलिप्तः क्रियते, कुङ्कुमजलेन वा स्नाप्यते भगवांस्तदाह [उपचित्रकवृत्तम्] वयणं कय-कुंकुम-राययं, तुह संझाय व रंजियं व वीर !। सर-उग्गय-सोम-चारु-रूबं, उदयत्थं व विहाइ चंदविंद ।।[३६॥] १ ता. अगे । २ ता. मलय । ३ ता. ३४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy