SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [२७] ફેલાયેલા, તેમાંથી વધેલા પિતાના યશ વડે તમે વિલેપન કરાયેલા છે. ૩૨ [गीतिका ] णिम्मलम्मि परिवज्जिय-कम्म कलंकए, बच्छअम्मि कह लग्गओ चंदण-पंकओ ? । भुवण-णाह ! अक्खंडिय-सील-मुबंधओ, __ एस तुम्हए धवलायइ मण-णीसंदओ ॥[३३ ॥] [पं. ] गीतिका । वक्षसि चन्दन-पङ्काः] कथं लग्न: ? । किंविशिष्टे वक्षसि ? निर्मले, परिवर्जितः कर्मकलको यस्मिन् वक्षसि । हे भुवन-नाथ ! नायं चन्दन-रस-पङ्कः, एष युष्माकं धवलायते 'शील-सुगन्धो मनो-निष्यन्दः मन:-प्रवाह इति ॥ २ ३३ ॥ (गू. २१.) भुवन-नाथ! (शिन !) भ-४ थी २डित, નિર્મળ એવા તમારા વક્ષ:સ્થળ ઉપર ચંદન–પંક કેવી રીતે લાગે ? [વિચાર કરતાં જણાય છે કે- આ તો તમારે અખંડિત શીલ-સુગંધવાળે મનનો રસ–પ્રવાહ ધવલ-ઉજજવલરૂપ अनीने रह्यो छे. 33 [गाथा ] पसरत-चंदणुद्दाम-गंध-रिद्धिल्ल-मज्जण-जल वो । निद्धोअ-मोह-मय-पडल-निम्मल दंसणं कुणउ ॥ [३४॥ [पं. ] मजन-जलं कर्तृ वो युष्माकं निर्मलं दर्शनं करोतु । किम्भूतं मन्जन-जलम् ? प्रसर्पञ्चन्दनोद्दामगन्धेन ३ऋद्धिमत् । दर्शनं किंविशिष्टम् ? निधीतः प्रक्षालितो मोह एव मदस्तस्य पटलः समूहः, तेन निर्मलं दर्शनं करोतु ॥ ४ ३४ ॥ १ ता. सील ! २ ता. ३२ । ३ ता. रिद्धि । ४ ता. ३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy