SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [२६] આચાર્ય છવદેવસૂરિ-રચિત [पं. ] धूपः । साम्प्रतं धूम-शिखा त्रिभुवन-गुरोः अङ्गान्यालिङ्गति सकलुषाऽपि मलिनाऽपि। अतो मया ज्ञातम् , शुभपरिणामस्य पुण्यपरिणामस्य तन्नास्ति, यदलङ्घयं भवति; नूनं निर्णीतमेतत् ॥ ३११ ॥ ( भू म.) [वे ५५ सं यम ४९ छे-] ખરેખર (નિશ્ચયે) તેવું કઈ સ્થાન નથી, જે શુભ પરિણામને અલંદથ હોય; કેમકે કલુષિત એવી પણ ધૂપની ધૂમ-શિખા શુભ પરિણામને લીધે જિનનાં(ત્રિભુવન–ગુરુનાં) અંગોને પામે છે (मेट छे.) 31 [ गाथा ] आलिंगिओ विरायसि, ससिकर-धवलेण चंदण-रसेण । तिहुअण-भरि-उव्व(द्ध)रिएण, नाह! निएण व जसेण ॥[३२] [पं.] इतश्चन्दन-समालभनम् । चन्दनरसेनालिङ्गितः आश्लिष्टो विराजसे शोभसे । किंविशिष्टेन ? शशिनः कराः शशि-करास्तद्वद् ध[व]लेन चन्दन-रसेन । ' उपमापद-संयोगादुपमाने पिव मिव वञ्चाविय जहा' पाणिनीये प्राकृतलक्षणे[ यशसा सहोपमापदानि व इत्येवमादीनि योज्यानि । यशसा इवालिङ्गितस्त्रिभुवनभृतोद्व(द्ध)रितेन यथा चन्दनेनालिङ्गित[:] समालब्धः कश्चित् शोभते, तद्वद् भगवानपि चन्दन-रसेन ॥ ३ ३२ ॥ (यू. म.) [ वे यहन-विवेपन-] હે નાથ ! ચંદ્રનાં કિરણે જેવા ઉજજવલ ચંદન-રસવડે ચર્ચાચેલા–વિલેપન કરાયેલા તમે એવા શેભે છે કે જાણે ત્રિભુવનમાં १ ता. ३० । २ ता. तस्तभु । ३ ता. ३१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy