SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [१८] આચાર્ય છવદેવસૂરિ–રચિત गता ' अहि अं' अत्यर्थ दधि-लवा: पवित्रकाः सर्वत्र कन्प्रत्ययान्तस्य प्रयोगो द्विपद्यादौ' ते उपमीयन्ते । मह्याम् अपूर्वकुसुमोपचाराः पुष्प-वृष्टि-तुल्याः। शेषं गतार्थम् ॥[१५॥] - (भू. 24.) शिनना शरी२ परथी ५डीने छता, मधि પવિત્ર થયેલા, દહિંના ફાદા, પૃથ્વી પર અપૂર્વ પુપ–વૃષ્ટિ જેવા શેભતા છતા તમને પરમ મંગલ આપ. ૧૯ [ गाथा ] जिण ! देह-लग्ग-मज्जण-दहि-लव-परिवढिया' मलच्छाओ। सोहसि पडिमा-संकंत-तारओ कंचणगिरि व्य ॥[-on] [पं. ] गाथा । व्याख्या- मज्जनं स्नात्रम् । मन्जने दधिलवा ये देह-लग्नाः । जिन-देह-लग्नाश्च ते मज्जन-दधि-लवाश्च, तैः परिवर्धिता अमला छाया यस्य एवम्भूतः शोभसे। काश्चनगिरिणा सहोपमा, काञ्चनगिरिरिव शोभसे । मेरुर्विशिष्यते- तथा प्रतिमा प्रतिबिम्बं तेन सङ्क्रान्ता: तारका नक्षत्राणि यस्य मेरोरिति । ईदृशो भगवान् दधि-लवैर्लग्नईश्यत इति ।। २०२ ॥ (अ. स.) लिन! स्नात्र-असणे हेड ५२ जागेसा हडिंना કાવડે જેની નિર્મળ કાંતિ અત્યન્ત વૃદ્ધિ પામેલી છે, એવા તમે, તારાઓનાં પડેલા પ્રતિબિંબવાળ કંચનગિરિ (મેરુ–પર્વત) वाशाला छ।. २० . १ ता.-बट्टिया-। २ ता. १८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy