SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [१७] [पं. 1 षड्गणा द्विपदी। घन-दधि-कणोद्घाता मुक्ताफलसमूहा इव जयन्ति महीपृष्ठे पतिता जयन्ति इति क्रिया। घनदधि-कणोद्घाता विशेष्यन्ते जिन-मुक्त-नरेन्द्रलक्ष्मीविच्छिन्नहार-गलिता मुक्ताफल-निकरा इव समूहा इव । मुक्ताफल-समूहै: सहोपमा दधि-लवानाम् । किं विशिष्टा दधि-लवा: ? पर्यस्यमानाः कलशैः मन्जनपीठादुच्छलिता ऊर्ध्व गता दधि-लवा उपमीयन्ते । गगने निर्मलताराप्रकग इव । भूयोऽप्युपमीयन्ते जिनमुक्त-नरेन्द्रलक्ष्मीति जिनेन मुक्ता जिनमुक्ता सा चासौ नरेन्द्रलक्ष्मीश्च, तया विच्छिन्नस्रोटितः स चासौ हारश्च, तस्माद् गलिताः पतिता महीपृष्ठे मुक्ताफल-निकग इत्र घन-दधि-कणोद्घाता जयन्ति ।।[१८] (ગૂ. અ) કલશે દ્વારા મૂકવામાં આવતા, નાત્ર--પીઠમાંથી ઊછળેલા, જાણે, ભૂમિ–પીઠ પર પડેલ, આકાશમાંના તારાઓને સમૂહ હોય તેવા, અથવા જિને તજેલી રાજ-લક્ષમીએ તેડી નાખેલા હારમાંથી વીખરાઈ ગયેલાં મેતીઓને સમૂહ હોય તેવા ઘન( પિંડરૂપ) દહિંના કણ-સમૂહ (દા) જય પામે છે. (कृष्ट रीते शाले छे.) १८ [द्विपदी1 जिण-सरीर-पडलु(णु)च्छलंतया, अहि दहि-लवा पवित्ता । महि-अउन्ध-कुसुमोबआरआ, मंगलाई परमाई दितु वो ॥ [१९॥] [पं.] द्विपदी। दध्नो लवाः कणिकास्ते मङ्गलानि यो युष्माकं प्रयच्छन्तु क्रिया। जिन-शरीर-पतनादुच्छलिता उर्व - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy