SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ જિન-સ્નાત્ર-વિધિ [५] ३।३ । ५७ ] इत्यलि कृते भव इति रूपम् । भव एव जलधिः समुद्रस्तस्य वि [....................] मिव यानपात्रं बोहित्थरूपं प्रणमत । शिवफलं कल्प-महातरुं । शिवो मोक्षस्तदेव फलं तस्य कल्पमहातरुम [....................।। २ ।।] (ગૂ અ.) ઘન–કમરૂપી શિલ(પર્વત)નું વિદારણ કરવામાં વા જેવા, વલિત કષાયે (કોધાદિ) રૂપી અગ્નિને બૂઝવવામાં (शांत ४२वामा ) मेघ--मन रेवा, नव(ससार)३५ी समुद्रमांथी પાર ઉતારવામાં વિશુદ્ધ વહાણ જેવા, મેક્ષરૂપી ફલ આપવામાં કપતરુ-મહાવૃક્ષ જેવા જિનેન્દ્રને તમે પ્રણામ કરે. રાગાદિ જિતનાર તે જિન, તેઓમાં ઈન્દ્ર જેવા તે जिनेन्द्र. २. [शार्दूलविक्रीडितम् ] ज देवेहि सुमेरु-मत्थय-सिला-सिंहासणे हासणे, दुक्खाणं कयमुत्तमंमि पुरिसे लंबालए बालए । अच्वंतं जियलोय--मंगलगुणे जपावणं पावणं, निच्चं मोह-मल स्स तं कुणउ वो संमजणं मज्जणं ॥ ३ [पं.] वृत्तं शार्दूलविक्रीडितम् । यन्मजनं स्नात्रं देवैः कृतं पुरुषोत्तमे तद् वो युष्माकं मोह-मलस्य सन्मार्जनं करोति(तु) शुद्धिं करोतु इति क्रिया-सम्बन्धः । देवैः कृतं क्व ? सुमेरुमस्तक-शिलायां पाण्ड्वाख्यायां तस्यां सिंहासनं तत्र यत् कृतं मजनं तस्मिन् । सिंहासने किंविशिष्टे ? दुःखानां शारीर-मानसानां हासने हन्तरि । उत्तमपुरुषे किम्भूते ? लम्बालके लम्बालका १ ता. बोचिस्थ-। २ ता. शिला । ३ ता. यं । ४ ता. सा-। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy