SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [ ] આચાય વદેવસૂરિ–રચિત यस्यालका ललाटोपरि केशरचना विशेषाः, स लम्बालकः । पुनश्च विशेष्यते बालके शिशौ । तथा 'अच्चतं' इत्यादि । अत्यन्तं सुष्ठु जीवलोके मङ्गल-गुणे ( णं) जीवलोकस्य प्राणिलोकस्य मङ्गलरूपो गुणो यस्य मज्जनस्य तन्मज्जनं तथा पावनं पुनातीति पावनं पवित्रम् | मोहोऽज्ञानं तदेव मल: किट्टं तस्य मोह-मलस्य प्लावनं निर्णाशनं वो युष्माकं करोत्वज्ञान- मलम्य विध्वंस 'नमित्यर्थः ॥ ३ ॥ (ગૂ. અ.) દેવાએ સુમેરુ પર્વતના શિખર ઉપર રહેલી શિલા [ पांडु ] पर रक्षा, [ शारीरिङ, मानसिक ] हु:मोना नाश मेवा સિંહાસન પર,લાંમા કેશવાળા ખાલકરૂપ ઉત્તમ પુરુષને જે મજ્જન(સ્નાન) કરાવ્યું અને જે જીવ-લેકમાં અત્યંત મગલ ગુણવાળું તથા પાવન કરનારૂં છે, તે (પવિત્ર મજ્જન) તમાશ नित्यना भोई (अज्ञान ) ३५ी भवनों विध्वस शे. 3. किमित्येवमतिप्रयासः क्रियते ? नमस्कारादिना किमत्र फलम् ? तदाह - [ गाथा ] जिण वदणचण - णम- सणाहिं सुह-संचयं समज्जिह | किसलय-रे दलग्ग - संठिय-जल-लब इव चंचलं जीयं ॥ ४ I [ पं. ] गाथेयम् । जिन-वन्दनार्चन-नमंसनाभिः शुभ-सजयं समार्जयत । ४ किसलय - दलाप - संस्थित- जल-लव इव चन्चल जीवितमिति । तत्र बन्दनाऽर्हत्- सद्भूत गुणोत्कीर्त्तनरूपा स्तुतिः । अर्चना पुष्पादिना । नमस्या ' नमो - वरिवः - तपः शिति [ चित्रङ: ] क्यब् [ च ] [ पा. ३-१-१५ ] नमस्या प्रणाम - रूपा । ताभिः क्रियाभिः शुभ-सचयं समार्जयत । शेषं निगदसिद्धम् ॥ ४ ॥ १ ता. मलं । २ ता. ध्वन्समि- । ३ ता. दलग्न- । ४ ता. किसि - । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy