SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [v] विषयः जिन - भवन – बिम्ब-पूजातिशयविषये यथार्थमुपदेशे यतमानस्तीर्थकर नामगोत्रं समारभते जगद्गुरोरतो धन - रत्न - सुवर्ण - स्रग्-वस्त्र-विलेपनाद्यलङ्कारैर्ज निनादरो जन्म - परम्परां विजयते पञ्चमं पर्व सर्वधान्य- पुष्प- पाक-शाक-फल-दधिपिण्डादिभिः बलि-विधानम् भुवनत्रयाधिपतेः बलि-पुञ्जत्रयमुचितम् भुवनत्रयैकदीपस्य मंगलप्रदीपेन निर्वर्धनकम् Jain Education International जिनस्य आरात्रिकावतारणं श्रेयसे आईती वारि-धारा ताप - हारिणी जिनेन्द्र - लवणावतारणं श्रेयसे दिक्पालेभ्यो बलि-दानम् बलिं क्षिपन्, चैत्य सद्म (जिनमन्दिर ) - प्रदक्षिणां कुर्वन् पृष्ठे पृ. १०४ - १२१ शान्तिमुद्योषयेत् श्रीसंघ - जगत्- जनपद - राज्याधिराज्य - संनिवेशानां गोष्टी -पुर-मुख्यानां व्याहरणैः शान्तिं व्याहरेत् चैत्यादिवन्दनार्थमाह्वानम् विहिताभिषेकं भगवतोऽर्हतो बिम्बं वृत्त - प्रवृद्ध संस्तुतिभिः वन्दिवा, देवगृह - प्रतिष्ठिताः प्रतिमा वन्देत For Private & Personal Use Only १०२ १०३ १०४ - १०५ १०५-१०६ १०७ १०७-१०८ "" १०८-१०९ ११० 99 १११ १११ - ११२ ११३ www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy