SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ९० [६] चतुर्थ पर्व पृ. ८९-१०३ जिनस्य सर्वोषधि-स्नानम् सौगन्धिक-(कुंकुम-चन्दनादि)-स्नात्रम् मजन-जलानि कुङ्कुम-पङ्कः (द्रव:) ९२-९३ कुङ्कम-हृद्या चन्दन-चर्चिता प्रतिमा कस्तूरिका-मदपट्टोद्भासि जिन-मुखारविन्दम ९४-९५ जिन-ललाटे चन्दन-सिद्धार्थक-गोरोचना-तिलकः अलङ्कार-योजनम् (समर्थनम् ) अलङ्कारे आदरवतां भव्यानां भव-दुःख-सागर-तरणम् ९६ पवित्रगात्रस्य त्यक्तसंगस्य वीतरागस्य स्नान-कथाऽपि विरुद्धा,अभिषेक-गन्ध-धूप-माल्यादि, भवनमपि नोचितम् ; किन्तु तत् (अभिषेका दि) यदि जिनस्य पूर्वावस्थामास्थाय, आगमाविसंवादि गुरोर्गुरूपदेशं चाश्रित्य, कृतानुकरणं, श्रद्धाऽतिशयरूप निरपायमहाफलोपलम्माभ्युदयकारकं क्रियते, तदा विभूषायां प्रद्वेषः कः ? ९७-९९ जिन-भवन-जिन-बिम्ब-जिन-पूजा-जिन-यात्राजिन-स्नात्रादि-विभ्रमे मिथ्याप्ररूपणाकृत् अपगमार्गस्य भङ्ग-कारकः अभिषेकादि-महोत्सबमुपलभ्य परमदेवस्याहतो गुण-विशेषविदो जायन्ते केचित् चैत्यालय( अर्हदायतन )-दर्शनेन, केचित् वीतराग-बिम्ब-दर्शनेन, केचित् पूजाऽतिशय-वीक्षणेन, तथा केचिद् आचार्यादिकृताद् उपदेशाद् बुध्यन्ते १०१ १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy