SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ [ ५ ] चतुर्दश-नदी- जलानि गङ्गानदी - आहूबानम् सिन्धुनदी रोहिता-रोहितांशा हरित् - हरिकान्ता शीता-शीतोदका (१) (२) (३-४) (५-६) (७-८) (९-१०) ( ११ - १२) (१३-१४) रक्ता-रक्तोदा 99 "" Jain Education International "" नरकान्ता - नारीकान्ता रूप्यकूला- सुवर्णकूला, 99 15 "" 35 पद्मः सह जिनाभिषेकत्रारि-हरणाय पद्मादिमहाहृदस्थानां षढ्देवी नामामन्त्रणम् - (१) पद्मालया पद्मा देवी (श्रीदेवी) (२) महापद्मद निवासिनी हीदेवी (३) तिगिंछिहद (४) केसरिहदालया (५) पौण्डरीकहदालया (६) महापौण्डरीकहदस्था लक्ष्मीदेवी जिनाभिषेकाय प्रभास - वरदाम - मागधादि धृतिदेवी कीर्तिदेवी पौण्डरी किणी (बुद्धिदेवी) ७६-८३ ७६-७७ तीर्थानामधिपतीनामाह्वानम् प्रशस्त सरित् - समुद्र - तीर्थोदकानां घोषणया प्रागभिषेकं स्मरयन् जिनस्नात्र विधिकरणाय उपदेशः For Private & Personal Use Only 34 ७८ ७९ ८० ८१ ८२ ८२-८३ ८३ ८४ ८५ ८६ 95 ८७-८८ ८८ ८९ www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy