SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [<] विषयः चेलोत्क्षेप - पुष्प- धूपादि - दानैः सन्मान्य दिक्पतीन्, शेषांश्च दिव्यावतारान् स्त्राधिवासान् प्रेषयेत् - 'अर्हदभिषेक - दर्शित - सांनिध्येन निरस्तपापा निराकुला दिव्याः ! यथास्थानं गच्छन्तु' सूचनम् ग्रह - पीडोपशान्तौ कर्तव्यायां तु नवग्रहपरिचरां प्रभामण्डल - मण्डितां प्रतिमां स्नपयेत् कृत - पूजा बलीयांसो प्रहाः सातिरेकबलाः, दुर्बला: सौम्यास्तथा मध्यस्था बलशालिनो भवन्ति यथास्व वारेषु महाभिषेक - करणम् अनन्तकल्याणयुजोऽर्हतः स्नात्रविधेरनन्तरं क्रमशो ग्रहाणामभिषेकः यथावर्ण- बलि- त्रभिः, यथावर्ण-विलेपनैः, यथोक्तदक्षिणादानैः ग्रहान् सानुग्रहान् कृत्वा यतीन् पूजयेत् पञ्जिकायां - [१] आदित्य - [२] सोम - [३] अंगारक ११४- ११५ ततश्च संघ, गच्छं वा, यथासंभवमेव वा प्रयतो यतीन् वस्त्र - पात्रान्न - पानाद्यैः पूजयेत् Jain Education International पृष्ठे ११५ - ११६ ११६ प्रशस्यम्, आयुष्यं यशस्थं, जयास्पदं, संपदमावहन्तं, सदा सौख्य-परंपराणां हेतु जिनाभिषेकम् अपुण्यो जनो न करोति For Private & Personal Use Only ११५ [४] बुध - [५] बृहस्पति - [६] शुक्र- [७] शनैश्चर[८] राहु- [९] केतु-नवग्रहाणां वर्णादि-निर्देश: ११७- १२० शान्तिमिच्छता नरेण एवं ग्रहोपशान्तिः कार्या ११९ ११७ "" १२० १२१ www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy