SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ વાદિવેતાલ–વિરચિત [ गाथा ] जिन भवन- बिम्ब-पूजा यात्रा - स्नात्रादि - विभ्रमे भङ्गम् । मिथ्यामरूपणाकृत् कुर्यादपवर्गमार्गस्य || १४ [900] - [ पं. ] भवनं च बिम्बं च पूजा च स्नात्रादि चेति द्वन्द्व: । जिनस्येमे ते तथा तेषां विभ्रमोऽन्यथाप्रतिपादनं तस्मिन् सति । अपवर्गमार्गस्य मोक्षपथस्य भङ्गं विनाशं कुर्यात् । कः ? मिथ्याप्ररूपणाकृत् विपरीतं प्ररूपयन् ।। [ १४ ।। ] (गू. अ. ) भिन- भवन, दिन-मिंग, बिन-चून, भिन्नયાત્રા અને જિન-સ્નાત્ર વગેરે સંબંધમાં વિભ્રમ' કરવામાં(અન્યથા પ્રતિપાદન કરવામાં) તેવી મિથ્યા પ્રરૂપણા કરનાર, મેાક્ષ-માર્ગના ભગ કરે—વિનાશ કરનાર થાય છે. १४. [ गाथा ] अभिषेकादि - महोत्सवमुपलभ्य परेऽपि परमदेवस्य । परिपृच्छ्रय कुतूहलिनो, जायन्ते गुणविशेषविदः ॥ १५ [ पं. ] परेऽपि मिध्यादृष्टयोऽपि अभिषेकादि- महोत्सवमुपलभ्य | कस्य ? परमदेवार्हतः गुणविशेषविदो जायन्ते इति संबन्धः । किंभूताः ? कुतूहलिनः सन्तः परिपृच्छ्याचार्यादीन् तत् कथनानन्तरं गुणविशेषविदो जायन्ते । अपरतीर्थाधिपा' सम्भविनं भगवति गुणविशेषं विदन्तीत्यर्थः ॥ [ १५ ।। ] ૧ १ ता संतिः । २ ता. पाअ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy