SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ અહં દભિષેક વિધિ [ १०१ ] ( ગૂ. અ. ) ખીજા મિથ્યાદષ્ટિએ પણ અભિષેક વગેરેના મહાત્સવને પ્રાપ્ત કરીને, કુતૂહલવાળા ( જિજ્ઞાસુ) થયા છતાં, આચાર્યાં વગેરેને પૂછીને, તેમના કથન પછી, પરમદેવ-અના गुरु-विशेषोने लगनारा थाय छे - [ जीन तीर्थाधिपो ( हेवेो )भां અસંભવિત એવા ભગવતમાં રહેલ ગુણ-વિશેષને જાણે છે. ૧૫. [ गाथा ] चैत्यालयेन केचित् केचिद् बिम्बादपास्तरागादेः । केचित् पूजातिशयाद्, बुध्यन्ते केचिदुपदेशात् ॥ १६ [ पं. ] चैत्यालयेन भगवदर्हदायतन - दर्शनेन केचित् क्षीणसम्यग्दर्शनावरणाद् बुध्यन्ते । केचित् तु बिम्बाद् हेतोः समस्तलक्षणोपेतातिशयरूपात् ' ल्यप्लोपे वा पश्चमी ' बिम्बं वा वीक्ष्येत्यर्थः । कस्य ? अपास्ताः क्षिप्ता रागादयो येन स तथा तस्यार्हत इत्यर्थः । केचित् तु भगवतः कटक - केयूराद्यलङ्कार- नेत्रपट्ट - कुसुमादि - कृतात् पूजातिशयाद् हेतोः, तं वा वीक्ष्य बुध्यन्ते । केचित् प्रतिदिनमाचार्यादिकृतात् जीवाजीवादि-तत्त्व-विभावात्मकाच्चतुर्गतिकसंसार भयोत्पादनतः प्रतिक्षणं विबु (शु)ध्यमानपरिणामादुपदेशाद्; 'बुध्यन्ते ' इति सर्व्वत्र क्रिया । यस्मादेवं तस्माद् यथा-विभवं भगवतः पूर्व (र्ण) पूजार्हस्यालङ्काराद्यात्म-परोपकाराय विद्येयमिति ।। [ १६ ॥ ] - (गू. अ. ) हेटलाई आत्माओ चैत्यालयधी ( लगवान् मईत्नां આયતનનાં દઈનવર્ડ) સમ્યગ્દર્શનાવરણુ ક્ષીણ થવાથી આધ પામે છે; કેટલાક આત્માઓ, રાગ વગેરે દોષને દૂર કરનારા અહુતનાં સમસ્ત લક્ષણેાથી યુક્ત, અતિશય રૂપવાળાં ખિમને જોઈને માધ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy