SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [८८] વાદિવેતાલ-વિરચિત [गाथा ] तिष्ठतु नावदलङ्कतिरभिषेको गन्ध-धूप-माल्यादि । भवनमपि नाथ ! मा भून्ननु भवनं त्यक्तसङ्गस्य ।। ११ [पं. ] अथवा किमनेन ? तिष्ठतु भवतु तावदलकृतिरलङ्कारः । एतच्च तिष्ठतु, अभिषेकः नानम् , गन्धाश्च धूपश्च माल्यानि च कुसुमानि च तान्यादिर्यस्य विलेपनादेस्तत् तथा । हे नाथ ! भवनमपि गृहमपि मा भून्न बभूव न प्राप्तं नोचितमित्यर्थः । नन्वित्यसूयायाम् । भवतस्तव । किंभूतस्थ ? त्यक्तसङ्गस्य निरस्तसंबन्धस्य । एवं हि परमार्थेन त्यक्तसङ्गो भवति । यदि भवनमपि न भवतीति भावना ।। [११॥] (गू. २१.) अथवा नाथ ! माथी शु? म २ ते २., संग(14) त्याग ४२नार सेवा मापने ममि (२ नान), ग, ધૂપ અને પુષ્પ વગેરે ઘટે નહિ, તેમ જ આપને ભવન(ગ્રહभवि२) ५ स्थित न आणाय. ११.. [गाथा ] तद् यदि कृतानुकारं, श्रद्धाऽतिशय विशिष्टविनियोगम् । आगममविसंवाद, निरपायमहा'फलीपलम्माभ्युदयम् ।। १२ भवतः पूर्वावस्थामास्थाय गुरोर्गुरूपदेश च । कुर्वन्त्यभिषेकादीन्, 'प्रद्वेषः को विभूषायाम् ? ॥ १३ - १ ता. पलो। २ ता. प्रदोषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy