SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [८१] વાદિવેતાલ–વિરચિત [पं.] केसरिणेव केसरिणा नीलकुलपर्वतोपरि हृदेन सता देव्याः कीर्तिसंज्ञायाः भाति शोभते । कः ? भव एव यो द्विपो हस्ती तस्य भङ्गः पराजयः । किम्भूतेन ? स्फुटकेसरेण स्फुटानि केसराणि पद्मकर्णिका-इलक्ष्णपराणि । अन्यत्र स्कन्धकेशारे यस्य स तथा तेन कम्पितानि कमलानि पद्मानि; अन्यत्र मृगा येन स तथा तेन । कस्मिन् सति भव-द्विप-भङ्गः ? जिनाभिषेचने । किम्भूताया: ? केसरी हृदः स आलयो यस्याः सा तथा तस्याः ॥ [२६ ।।] (ગુ.અ.) જિનાભિકમાં, નીલ નામના કુલપર્વત ઉપર રહેલ કેસરી નામને હદ જેનું આલય–સ્થાન છે, તે કીર્તિનામની દેવીના સકુટ કેસર ( હદના પક્ષમાં પદ્મ-કણિકા અને સિંહના અર્થમાં કેશવાળી–ખભા ઉપરના કેશ)વાળા, કમલે ( હદ અર્થમાં પડ્યો અને સિંહના પક્ષમાં હરણે)ને કંપાવનારા એવા કેસરી ( હદ અને બીજા પક્ષમાં સિંહ)એ કરેલે ભવ(સંસાર)રૂપી द्विप(साथी)न। (५२२१५) शाले छ. २६ [गाथा] भाति भवतोऽभिषेके', क्वणदलिकुल-किङ्किणी-कलापेन । रुचिरोज्ज्वलेन जिन ! पौण्डरीकिणी पौण्डरीकेण ॥२७ [पं.1 हे जिन ! भवतोऽभिषेके पौण्डरी किणी बुद्धि-संज्ञा देवी भाति शोभते । केन ? पौण्डरीकेणेव व्याघेणेव, रुक्मिकुल १ ता. स्लक्ष्ण । २ ता. केसा। ३ ता. कक्वणिद । ४ ता. पौंडरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001516
Book TitleJina Snatra Vidhi
Original Sutra AuthorJivdevsuri, Vadivetalsuri
AuthorLalchandra Pandit
PublisherJain Sahitya Vikas Mandal
Publication Year1965
Total Pages214
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy